________________
१५०]
नी-उपसर्ग
उ-उपसर्ग
दु-उपसर्ग
ततियो सामअकण्डो [३, ११६६-११७१ सामिप्ये बंधने छेका ऽन्तोभागोऽपरतीसु च ॥ ६६ पातुभावे वियोगे च निसेधादो) नि. ( दिस्सति )। ( अथो नीहरणे चेवाऽवरणादो च ) नी. (सिया ॥ ६७ ( उद्धंगम वियोगऽत्तलाभ तित्ति समिद्धिसु । पातुभावऽच्चया भाव पबलते पकासने। दक्खग्गतासु कथने सत्ति मोक्खादिके ) उ. ( च ) ॥ ६८ दु. ( कुच्छितेऽसदस्थेसु विरूपत्ते प्यऽसोभने । सियाऽभावाऽसमिद्धीसु किच्छेचाऽनन्दनादिके ) ॥ ६९ सं. ( समोधान संखेप समन्तत्थ समिद्धिसु। सम्मा भुस सहऽप्पत्था ऽभिमुखत्थेसु संगते । पिधाने पभवे पूजा पुनप्पुन क्रियादिसु ) ॥ ११७० ( विविधाऽतिसयाऽभावे भुसस्थिस्सरियाऽच्चये। वियोगे कलहे पातुभावे भासे च कुच्छने ॥ ७१ दूराऽनभिमुखत्थेसु मोहाऽनवद्वितीसु च ।
सं-उपसर्ग
वि-उपसर्ग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org