________________
१४६]
ततियो सामञ्जकण्डो [३, ११३८-११४४ वितर्क ६ अहो,( तु ) किं, क्रिमु,-दाहु,
(विकप्पे ) किमुतो,-द. ( च ) ॥ ३८ संबोधन १० ( अव्हाने ) भो, अरे, अम्भो,
हम्भो, रे, जे, ऽङ्ग, आवुसो, । पश्नबोधक ६ हे, हरे. ( 2 ) कथं, किंसु,
ननु, कच्चि, नु, किं. ( समा ) ॥ ६९ वर्तमानसमय ४ अधुने,-तरही,-दानि,
सम्पति. अञदत्थु, ( तु)। निश्चयार्थे ८ तग्घे,(कंसे ) ससकं, ( चा-)
ऽद्धा, काम, जातु, वे, हवे. ॥ ११४० परिच्छेदार्थ वाचक ७ यावता, तावता, याव,
ताव, कित्तावता, ( तथा )। एत्तावता. (च) कीवे. (ति
परिच्छेदस्थ वाचका) ॥ ४१ उपमा वाचक १७ यथा, तथा, यथे चे,-वं,
यथानाम, तथाहि, (च)। सेय्यथाप्ये,-वमेवं, (वा) तथेव, (च तथा पि, ( च ) ॥ १२ एवं पि, ( च ) सेय्यथापिनाम, यथरिवा, (ऽपि च )। ( पटिभागस्थे ) यथा च,
विय, तथरिवा. (ऽपि च ) ॥ १३ स्वय ३
सं, सामं, ( च ) सयं. ( चाथ ) अनुमोदने ६ आम, साहु, लहु, (पि च )।
ओपायिकं, पतिरूपं,
साध्वेऽवं. ( सम्पटिच्छने ) ॥ ४४ हेत्वर्थे ६ यं, तं, यतो, ततो, येन,
तेने. (--ति कारणे सियुं )।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org