________________
ओघ
जटा
३, ९४३-९५६] अभिधानप्पदीपिका [ १२५ गब्भ गब्भो. ( कुच्छिट्ठसत्ते च कुच्छिओवरकेसु च )। अपदान (खण्डने त्व-) पदानं. ( च इतिवुत्ते च कम्मनि )॥ ४३ तिलक (चित्तके रुक्खभेदे च ) तिलको. ( तिलकालके)। पटिपत्ति (सीलादो ) पटिपत्ति. (स्थी बोधे पत्तिपवत्तिसु ) ॥ ४४ पाण ( असुम्हि च बले ) पाणो. ( सत्ते हदयगानिले)। छन्द छन्दो. ( वसे आधिप्पाये वेदेऽच्छाऽनुठ्ठभादिसु ) ॥ ४५
( कामोघादो समूहस्मि ) ओघो. ( वेगे जलस्स च)। कपाल कपालं. ( सिरसहिम्हि घटादि सकले पि च ) ॥ ४६
( वेण्वादि साखा जालस्मि लग्गकेसे ) जटा. (ऽऽलये ) । सरण सरणं. ( तु वधे गेहे रक्खितस्मि च रक्खणे ) ॥ ४७ कन्ता (थियं) कन्ता. (पिये) कन्तो. (मनुञ्जे सो तिलिंगिको )। जाल ( गवखे तु समूहे च ) जालं. ( मच्छादिबन्धने ) ॥४८
( पुच्छायं गरहायश्चानियमे ) किं. ( तिलिंगिकं )। सद्धा ( ससद्धे तीसु नीवापे ) सद्धं. सद्धा. ( च पच्चये )॥४९ बीज बीजं. ( हेतुम्हि अद्विस्मि अंगजाते च दिस्सति)।
पुब्बो. (पूरोग्गते आदो सो दिसादो तिलिंगिको ) ॥९५०
( फलचित्ते हेतुकते लाभे धादिके ) फलं. । आगम ( आगमने तु दीघादि निकायस्मिं च ) आगमो. ॥ ५१ सन्तान सन्तानो. ( देवरुखे च वुत्तो संततियं प्यथ )।
(उत्तरविपरीते च सेटे चा-)ऽनुत्तरं. (तिसु ) ॥ ५२ विक्कम (सत्ति संपत्तियं वुत्तो कन्ति मत्ते च ) विक्कमो. । छाया छाया. (तु आतपाभावे पटिबिम्बे पभाय च ) ॥ ५३ घम्म, निदाघ (गिम्हे ) घम्मो. निदाघो. ( च उण्हे सेदजले प्यथ )। कप्पन कप्पनं. ( कन्तने वुत्तं विकप्पे सज्जनेत्थिय ) ॥ ५४ अंग अंगा. ( देसे बहुम्ह )ऽङ्ग. ( तथाऽवयवहेतुसु )।
( देवालये च थूपस्मि ) चेतियं. (चेतियद्दुमे ) ॥ ५५ सज्जन सज्जनो. ( साधुपुरिसे ) सज्जनं. ( कप्पने थ च )। सुपिन सुपिनं. ( सुपिने सुत्तविज्ञाणे च मनिस्थियं ) ॥ ५६
पुब्ब
चेतिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org