________________
सन्ना
सुत्त
१२०] ततियो सामञकण्डो [३, ८७४-८८७
सम्ञा. ( सञ्जानने नामे चेतनायञ्च दिस्सति )। कला ( अंसे सिप्पे ) कला. ( काले भागे चन्दस्स सोळसे )।७४ कणिका ( बीजकोसे घरकूटे कण्णभूसाय ) कणिका. । आयति (आगामिकाले दीपत्ते पभावे च मता-)ऽऽयति. ॥ ७५ उण्णा उण्णा ( मेसादि लोमे च भूमज्झे रोमधातुयं )। वारुणी वारुणी (स्विस्थियं वुत्ता नत्तकी मदिरासु च ) ॥ ७६ किया,-किरिय (क्रिया चित्ते. च करणे ) किरियं. ( कम्मनि ) क्रिया । वधू ( सुणिसायं तु काय जायाय च ) वधू ( मता) ॥ ७७ मत्त (पमाणिस्सरिये ) मत्ता. ( अक्खरावयवेऽप्पके )।
सुत्तं, ( पावचने सिद्धे तन्ते तं सुपिने तिसु ) ॥ ७८ ककुध ( राजलिंगोसभंगेसु रुक्खे च ) कुकुधो. (प्यथ )। व्यंजन (निमित्तक्खरसूपसु ) व्यञ्जनं. ( चिन्हे पदे )।। ७९ देवन ( वोहारे जेतुमिच्छायं कीळादो चापि ) देवनं. । खेत्त ( भरियायं तु केदारे सरीरे ) खेत्त. (-मारितं ) ॥ ८८० उपासन (सुस्सुसायञ्च विञ्जय्यं इट्ठाभ्यासेप्यु-) पासनं.। सूल सूलं. ( त्वनिस्थियं हेति भेदे संकु रुजासु च ) ॥ ८१ तन्ति तन्ति ( वीणागुणे ) तन्तं. ( मुख्या सिद्धन्ततन्तुसु )।
( रथाचंगे तु च ) युगो. ( कप्पम्हि युगले ) युगं. ॥ ८२
( इस्थिपुप्फे च रेणुम्हि ) रजो. ( पकतिजे गुणे )। निय्यातन (न्यासप्पणे तु दानम्हि ) निय्यातन. (-मुदीरितं)॥ ८३
( गुरुपायावतारेसु, )तित्थं, ( पूतम्बु दिठिसु )। जोति (पण्डके) जोति. (नक्खत्त रंसिस्वाग्गिम्हि) जोति. (सो) ॥८४ कण्ड कण्डो. ( निस्थि सरे दण्डे वग्गे चाऽवसरे प्यथ )। पोरिस ( उद्धबाहु द्वयुम्माने सूरत्ते पि च ) पोरिसं. ॥ ८५
उठानं. ( पोरसेहासु निसिन्नाद्युग्गमे प्यथ )। इणि ( अनिस्सयमहीभागे स्वि-) रीण. (-मूसरे सिया ) ॥८६ आरान आराधनं. ( साधने च पत्तियं परितोसने )। सिंग ( पधाने तु च सानुाम्ह विसाणे ) सिंग. (-मुच्चते ) ॥८५
युग
तिस्थ
उद्यान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org