________________
३, ७५३–७५८ ]
लब्ध २
रक्षित ७
त्यक्त ४
कथित ११
अवमानित ४
क्षुधित :
ज्ञात ६
भक्षित ६
विशुद्धकर्म १ अभिरति १
विदारण ३
अभिधानपदीपिका
लद्धं, (तु) पच. (मुच्चते ) ॥ ५३ रक्खितं, गोपितं, गुप्तं, तातं. गोपायिता, -ऽविता, । पालित. ( - मथ ) वोस्सहं, चत्तं, हीनं, समुज्झितं. ॥ ५४
Jain Education International
भासितं, लपितं, वुत्ता, - ऽभिहिता, ख्यात, जपिता, । उदीरितं, ( च ) कथितं, गदितं भणितो, -ऽदिता ॥ ५५
·
2
अवनिता, वगणिता, परिभूता - ऽवमानिता । जिघच्छितो, (तु) खुदितो, छातो, ( चेव ) बुभुक्खितो. ॥ ५६
( अय्यं लिंगमिश्चापि पञ्चयत्थवसेन च ) । क्रिया, (तु) किरियं, कम्मं. सन्ती, ( तु ) समथो, समो . ।
क्रिया ३ शान्ति ३
तपक्षसहिष्णुता ३ दयो, (च) दमथो, दत्ती.
वतं. ( तु सुद्धकम्मनि ) । ( अथो आसंगवचनं
बुद्धं, जातं, पटिपन्नं, विदिता, -ऽवगतं मतं. गिलितो, खादितो, भुत्तो,
"
भक्खिता, ऽज्झो हटा, - ऽसिता ॥ ५७
"
|| विसेस्साधन वग्गो ॥
तीसु वृत्तं ) परायणं ॥ ५८ भेदो, विदारो, पुटनं.
For Private & Personal Use Only
[ १०९
www.jainelibrary.org