________________
३, ७०४-७१०] ततियो सामञ्चकण्डो [१०२ शताधिक
परोसता, (दि ते येस
परम्मत्तं, सतादितो)। अल्प १३ परितं, सुखुमं, खुदं,
थोकं, अप्पं, किसं, तनु, ॥ ७०४ चुल्लं, मत्ते, (-स्थियं ) लेस,
लवा,-णु, (हि ) कणो. ( पुमे))। निकट १३ समपिं, निकटा, सन्नो,
पकट्ठा,ऽभ्यास, सन्तिकं, ॥ ७०५ अविदूरं, ( च ) सामन्तं, सन्निकट्ठ,-मुपन्तिकं,। सकासं, (चा-) न्तिकं, अत्तं. ।
दूरं, (तु ) विप्पकट्ठकं. ॥ ७०६ निरन्तर ३ निरन्तरं धनं, सन्दं. विरल ३
विरळं, पेलवं, तनु.। सुदीर्घ २ ( अथा-)ऽऽयतं, दीघं. (-मथो ) गोल ३
नित्तलं, वट्ट, वट्ठलं. ॥ ७०७ उच्च ५
उच्चो, (तु ) उण्णतो, तुंगो,
उदग्गो, ( चेव ) उच्छितो. । नीच ३
नीचो, रस्सो, वामनो. (थ) सरल ३
अजिम्हो, पगुणो, उजु. ॥ ७०८ वक्र ६
अळारं, वेल्लितं, वंकं,
कुटिलं, जिम्ह, कुञ्चितं.। ध्रुव ५
धुवो, (च) सस्सतो, निचो.
सदातन, सनन्तना, ॥ ७०९ अपरिवर्तनशील १ कूटट्ठो. ( त्वेकरूपेन
कालव्यापी पकासितो)। क्षुल्लक २
लहु, सल्लहुकं. (चाथ ) संख्यात ३ संख्यातं, गणितं, मितं. ॥ ७१० तीक्ष्ण ३ तिण्हं, (तु ) तिखिणं, तिब्बं,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org