________________
अभिधानप्पदीपिका
नामलिंगेसु कोसल्ल-मत्थनिच्छयकारणं । यतो महब्बलं बुद्ध-वचने पाटवत्थिनं ॥
नामलिंगान्यतो बुद्ध-भासितम्सारहानहं । दम्सयन्तो पकासिम्स-मभिधानप्पदीपिकं ॥
भीयो रूपन्तरा साह-चरियेन च कत्थचि । क्वचाहचविधानेन अय्यं थपुिन्नपुंसकं ॥
अभिन्नलिगिनं येव द्वन्दो च लिंगवाचका । गाथापादन्तमझट्ठा पुब्बं यन्त्यपरे परं ।।
पुमित्थियं पदं द्वीसु सब्बलिंगे च तीस्विति । अभिधानन्तरारम्भे अय्यं त्वन्तमथादि च ।।
भीयो पयोगमागम्म सोगते आगमे क्वचि । निघंटु-युत्तिश्चानीय नामलिंग कथीयति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org