________________
अमरकोषः
[प्रथमकाण्डे१ जातिर्जातं च सामान्य २ व्यक्तिस्तु पृथगात्मता। ३ चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः ।। ३१ ॥
इति कालवर्गः॥४॥
५. अथ धीवर्गः। ५ बुद्धिर्मनीषा धिषणा धीः प्रशा शेसुषी मतिः।
प्रेक्षोपलब्धिश्चित्सवित्प्रतिपज्ज्ञप्तिचेतनाः ॥१॥ ५ धीर्धारणावती मेधा ६ सङ्कल्पः कर्म मानसम् । ७ 'अवधानं समाधानं प्रणिधानं तथैव च' (४४) ( = शरीरिन् । ६ पु), 'प्राणी' के ६ नाम हैं ।
जातिः (स्त्री), जातम्, सामान्यम् (१ न), 'जाति' के ३ नाम हैं। ('जैसे-गोरव, ब्राह्मणव, घटस्व, .....')॥
२ व्यक्तिः, पृथगात्मता (२ स्त्री), 'व्यक्ति के २ नाम हैं। ('जैसेगौ, मनुष्य, राम, श्याम,....")॥
३ चित्तम्, चेतः (= चेतस्), हृदयम, स्वान्तम्, हृत् (= हृद्), मानसम्, मनः ( = मनस् । ७ न ), 'मन या चित्त' के ७ नाम हैं ।
इति कालवर्गः ॥ ४॥
५. अथ धीवर्गः ॥ ४ बुद्धिः, मनीषा, विषणा, धीः, प्रज्ञा, शेमुवो, मतिः, प्रेक्षा, उपलब्धिः, चित् (= चिद्), संवित् ( =संविद्), प्रतिपत् ( = प्रतिपद् ), ज्ञप्तिः, चेतना (१४ स्त्री), 'बुद्धि' के १४ नाम हैं। ५ मेधा (स्त्री), 'धारणा शक्तिवाती बुद्धि' का । नाम है ॥
संकल्पः (५), 'संकल्प, मानसिक कर्म' का । नाम है ॥ ७ [अवधामम्, समाधानम् , प्रणिधानम् (३), 'समाधान के माम है ]॥
• 'साये मुखिषमस्यैते पाया, वैशेषिकादौ तु चतुर्दशापि प्रत्याशी . स्वा०॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org