________________
१६
अमरकोषः।
[प्रथमकाण्डे
१ संवतः प्रलयः कल्पः क्षयः कल्पान्त इत्यपि ॥ २२ ॥ २ अस्त्री पळू पुमान् पाप्मा पापं किल्विषकल्मषम् ।
कलुषं वृजिनैनोऽघमंहो दुरितदुष्कृतम् ।। २३ ॥ ३ स्याद्धर्ममस्त्रियां पुण्यश्रेयसी सुकृतं वृषः । ४ मुत्प्रीतिः प्रमदो हर्षः प्रमोदामोदसम्मदाः ॥ २४ ॥
स्यादानन्दाथुरानन्दः शर्मशातसुखानि च। ५ श्वःश्रेयसं शिवं भद्रं कल्याणं मलं शुभम् ॥ २५ ॥
भावुकं भबिकं भव्यं कुशलं क्षेममस्त्रियाम् ।
शस्तं ६ चाथ त्रिषु द्रव्ये पापं पुण्यं मुखादि च ।। २६ ।। ७ मतल्लिका मचर्चिका प्रकाण्डमुद्धतल्लजौ ।
१ संवतः, प्रलयः, कल्पः, चपः, करारान्तः, (५पु), 'प्रलय काल' के ५ नाम हैं।
२ पक्कम (न पु), पाप्मा (=पाध्मन् , पु) पापम् किल्बिषम, करमषम्, कलुषम्, वृजिनम्, एनः (= एनस), अधम् , अंहः (= अंहस। + अंधा, अंघस), दुरितम्, दुष्कृतम् (१० न), 'पाप' के १२ नाम हैं।
३ धर्मः (पु न । +धर्मा = धर्मन् , पु), पुण्यम् , श्रेयः ( = श्रेयस), सुकृतम् (३ न ) वृषः (पु) 'धर्म' के ५ नाम हैं।
४ मुत् (= मुद्), प्रीतिः (२ सो), प्रमदः, हर्षः, प्रमोदः, आमोदा, संमदः, भानन्दथुः, आनन्दः, (७ पु), शर्म (= शर्मन्), शातम् (+ सातम्) सुखम् (३ न), 'हर्ष के १२ नाम हैं।
५ श्वःश्रेयसम् ( स्वःश्रेयसम्), शिवम् , भद्रम् (भन्दम् ), कल्याणम्, मङ्गलम् , शुभम्, भावुकम्, मविकम्, माश्म, कुशलम् (+ कुशलम् । १० न), खेमम्' शस्तम् (२ न पु) 'कल्याण' के १२ नाम हैं ।
६ 'पाप, पुण्य' शब्द और 'सुख' शब्दसे 'शस्त' शब्दतक १३ शब्द दुष्पविशेष में प्रयुक होने पर त्रिलिङ्ग होते हैं। (जैसे-'पापो मनुष्यः, पापा निधनता, पापं दैन्यम् । पुण्यः प्रतापः, पुण्या सम्पत् , पुण्यं यशः । कल्याणा बन्धुः, कल्याणी भार्या, कल्याणं वित्तम्.....")"
मताहिका, मचर्यिका (नि. ) प्रकार (नि. म. + पु ) Jain Education International
For Private & Personal Use Only
www.jainelibrary.org