________________
-
-
-.
-
.
कालवर्गः ४] मणिप्रभाव्याख्यासहितः।
प्रतिपद् द्वे इमे स्त्रीत्वे १ तदाद्यास्तिथयो द्वयोः॥१॥ २ घस्रो दिनाहनी वा तु क्लीबे दिवसवासरौ। ३ प्रत्यूषोऽहर्मुखं कल्यमुषाप्रत्युषसी अपि ॥२॥
प्रभातं च ४ दिनान्ते तु सायं सन्ध्या पितृप्रसूः । ५ प्रासापराह्नमध्याह्नास्त्रिसन्ध्यक्ष्मथ शर्वरी ॥३॥
निशा निशीथिनी रात्रिस्त्रियामा क्षणदा क्षपा। तिथिः (पु स्त्रो), 'प्रतिपत् , द्वितीया आदि तिथियों' का । नाम है । ('वे प्रतिपत् 1, द्वितीया२, तृतीया३, चतुर्थी४, पञ्चमी५, षष्ठी६, सप्तमी, अष्टमी ८, नवमी९, दशमी०, एकादशी, द्वादशो१२, त्रयोदशी १३, चतुर्दशी१४, और शुक्लपक्ष में पूर्णिमा तथा कृष्णपक्ष में अमावास्या१५, पन्द्रहा तिथियाँ होती हैं)॥
२ घनः (पु), दिनम् , महः (=अहन् । २ न), दिवसः, वासरः (+ वारः । २ पु न) 'दिन' के ५ नाम हैं ॥
३ प्रत्यूषः (+ प्रत्यूषस् , पु न), अहर्मुखम्, कल्यम् (+ काल्यम्), उषः (= उषस्। + उषा, अ०), प्रत्युषः ( = प्रत्युषस् ), प्रभातम् (५ न ), 'प्रातःकाल' के ६ नाम है।
४ दिनान्तः (पु), सायम् ( अ०, न। + साय..[] पु), सन्या (+ सन्धा), पितृप्रसूः ( २ स्त्री ), 'सायङ्काल' के ४ नाम हैं । __ ५ त्रिसज्यम् ( न । वै० त्रिसन्ध्या, स्त्री), 'प्रातःकाल, मध्याह्नकाल और सायङ्काल; इन तीनों समयके समूह' का । नाम है ।
६ शर्वरी (+ शार्वरी), निशा (+निट = निश), निशीथिनी, रात्रिः * 'ज्युष्टं विमातं द्वे क्लीने पुंसि गोसर्ग इष्यते' इत्यधिकः क्षेपकाशः कचित्समुपलभ्यते ।
+ 'प्रतिपच्च द्वितीया च तृतीया च ततः परम् । चतुर्थी पश्चमी षष्ठी सप्तमी चाष्टमी ततः ॥१॥ नवमी दशमी चैबैकादशी द्वादशी तथा। त्रयोदशो ततो शेषा पुनया चतुर्दशी ॥१॥ शुक्के पश्चदशी समिः पूर्णिमा समुदायते।
कृष्णपक्षे तु विबुधैरमापास्वा प्रकता ॥ हति ॥ तथाच मोदी- 'भारतदीपं..."साब भूतः इति नै प० २०५२ ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org