________________
४२
अमरकोषः।
[तृतीयकाडेअदम्तप्रत्ययाः १ पुण्यमुदिनाभ्यां त्वहः परा ॥ २९ ॥ २ कियाध्ययानां भेदकान्येकत्वेऽयुक्थितोटके ।
'चोचं पिच्छं गृहस्थूणं तिरोटं मर्म याजनम् ॥ ३०॥ राजसूयं वाजपेयं गद्यपधे कृती कः।
गोस्वम्, शौचम्,.....'कर्ममें-शौक्ल्यम्, राजपम्, चौर्यम् , .......")। नणकविद्भयोऽम्ये' ग्रहण करने से 'प्रश्नः, यस्ना, स्वप्नः, न्यादा, माखूस्था, वेनः, चयः, जयः, कारणा, हारणा, ......' में नपंसकलिङ्ग नहीं होता है ॥
पुण्य , सुदिन २, शब्दसे परे 'कृतसमासान्त 'महन्' शब्द नपुंसक लेग होता है। ('क्रमशः उदा.-1 पुण्याहम् , . सुदिनाहम्')। 'अहः' रहण करनेसे पुण्यानि अहानि यस्मिन्मासि स 'पुण्याहा' ( = पुण्याहन्) हाँपर नपुंसकलिङ्ग नहीं होता है ।
रक्रिया । और अव्यय १ के विशेषण नपुंसकलिङ्ग और एकवचन होते ।। ('क्रमशः उदा०- मृदु पचति, मन्दं करोति, सुखं तिष्ठन्ति योगिता, ....... ।। रम्यं श्वः, सुख प्रातः, ......")
३ अब नपुंसकलिङ्गबाले कुछ शब्दोको कण्ठरब से स्वयं कह रहे हैं। 'उक्थम्' (सामभेद ), ताटकम् (१० अक्षरवाले 'पति' जातीय वृत्तका छन्दो-विशेष). चोचम् (जूठा छोड़ा हुआ, तालफड, कदली-फ), पिच्छम् (मोरका पंख ।+ 'उक्तम्' अर्थात् एक अक्षरवाला 'उक्का' जातीय 'श्री' आदि छन्दो-विशेष सी. स्वा० । + 'मुक्तम्' अर्थात् छूटा हुआ मा. दा.), गृहस्थ्गम (धरम लगा हुआ खम्भा), तिरीटम् (शिरका बेठन, साफा, पाडो आदि, शिाका भूग), मर्म (= मर्मन् , सन्धिस्थान, हृदय आदि मर्म स्थल), योजनम् (चार कोसका लम्बे रास्ते भादिका प्रमाण-विशेष), राजसूयम् ( राजसूय नामका यज्ञ-विशेष ), वाजपेयम् (वाजपेय नामका यज्ञ-विशेष), गद्यम् (कवि रचिता विना छन्दकी शब्द-योजना, जैसे-दशकुमार, कादम्बरी आदि प्रन्यों में है), पचम् ( कवि-रचित छन्दसे युक्त
१. 'चोचमुक्तम्' इति क्षी० स्वा. पाठान्तरम् । मा. दो• तु 'मुक्तम्' इति पाठे 'मुच्ल मोचने' इत्यस्मात् 'क्त' प्रत्ययेन साधितवान् ।
२. 'चित्-धयनं श्वयथुः' इति क्षो० वा. उदाहरण चिस्यम् । तस्वाइनसामावार ।
३. मूले 'मह' इति कृतसमासान्तस्याहन्छन्दस्वानुकरणम् । Jain Education International For Private & Personal Use Only www.jainelibrary.org