________________
लिङ्गादिसंग्रहवर्ग:५] मणिप्रभाव्याख्यासहितः ।
१ "भयामृतशकवक्तचापाभरणलालम् (९२)
और इनके पर्यायवाचक शब्द नपुंसकलिङ्ग (भा० दी० ने इनके पर्यायवाचक शब्दोंको नपुंसक नहीं कहा है) होते हैं। क्रमशः उदा०-१ प्रथमार्थक (इन्द्रिय पर्याय) जैसे-१ खम् , इन्द्रियम् , करणम् , हृषीकम् ,......।" द्वितीयार्थक (आकाश-पर्याय ) जैसे-खम् , आकाशम् , गगनम् , मम्म रम् ,..... । २ अरण्यम, कान्ताराम , वनम्, विपिनम् ,.... । ३ पूर्णम्, -इलम् , पस्त्रम् ,..." । ४ श्वभ्रम, विलम् , विवरम् , पाताळम् ,...""" हिमम्, प्रालेयम्, तहिनम्,..." । ६ उदकम, जलम्, पानीयम्, तोयम्,...। ७ शीतम, शिशिरम,..."। ८ उष्णम्, धर्मम्, .....। ९ मौसम, पिशितम्, तरसम्,..... ।१० रुधिरम्, रक्तम्,...| मुखम, भाननम् , रूपनम,
आस्यम् , वक्त्रम्,.... . अति, नयनम्, नेत्रम्, ...... | ५ द्रविणम् , 'धनम्, स्वापतेयम् ,..."। १४ बलम्, सैन्यम्. अनीकम्,":""। १५ फलम्, भाम्रम्, कपिश्यम्, ...... । १६ हेम ( = हेमन् ), सुवर्णम् , हाटकम, स्वर्णम्,..." । १७ (लोह-भेद) जैसे-शुरुषम् , ताम्रम् औदुम्बरम,..." १८ लोहम्, कालायसम्, भरमसारम्,...। १९ सुखम, उपजोषन् , शान्तम, शर्म ( = शर्मन् ) शातम्, ...... । २० दुःखम्, कष्टम, कृच्छ्रम् , मामीलम् ......। २१ शुभम्, कल्याणम् , कुशलम् , पुण्यम् , सुकृतम् ,.....। २२ अशुभम् , पापम् , दुष्कृतम्,..."। २३ (जळपुष्प भे३) जैसे-कमलम्, कैरवम् , कुमुदम् , कहारम, सस्पलम, ......। २४ (लवण-भेद ) जैसेलवणम्, सैन्धवम्, विडम्, रुचकम् ,......। २५ व्यअनम्, तेमनम्, निष्ठानम, उपसेचनम्, मस्तु,...... । और २६ (अनुलेपन-भेद ) जैसे-अनुलेपनम् , कुङ्कुमम् , अग्निशिखम , काश्मीरम् , चन्दनम्, ......")॥
, [भयम्(सर),अनृतम् (भूठा। + 'अमृतम्' अर्थात् अमृत), शत् (मैला), चक्त्रम् (मुख । + 'वस्तु' अर्थात् चीज, पदार्थ), चापम् ( धनुष्), भाभाणम्
१. 'भया''प्रयुज्यते' इत्ययं क्षेपकाशः क्षी० स्वा० व्याख्याने समुपलभ्यमानः प्रकतोपयुक्ततयाऽत्र मूळे स्थापितः। तत्र-'मयामृतशदस्तु' इति पाठान्तरमप्यस्ति ।
२. तथा च मा० दी.-'दाभ्यां होने क्लीवे.." इस्यायुक्त्वा तत्र कांश्चिदर्शयति समिति-'इस्याह।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org