________________
५२२
अमरकोषः। [तृतीयकाण्डे१ दिग्देशकाले पूर्वादौ प्रागुदप्रत्यगादयः ।। २३ ।।
__ इत्यव्ययवर्गः ॥४॥
. ५. अथ लिङ्गादिसंग्रहवर्गः । २ सलिङ्गशास्त्रैः सन्नादिकृत्तद्धितसमासः।
'प्राक' के 'पूर्व दिशामें 3, पूर्व दिशासे २, पूर्व दिशा ३, पूर्व देशमें ४, पूर्व देशसे५, पूर्व देश ३, पूर्वकालमें ७, पूर्व कालसे ८, पूर्व काल ९, ये ९ अर्थ हैं। ('क्रमशः उदा०-१ 'प्राग्वसति'पूर्वस्यां दिशि वसतीत्यर्थः । २ 'प्रागागतः' पूर्वस्या दिश आगत इत्यर्थः । ३ 'प्रागस्ति' पूर्वा दिगस्तीत्यर्थः । ४ 'प्राग्वसति' पूर्वस्मिन्देशे वसतीत्यर्थः। ५ 'नागागतः' पूर्वस्माद्देशादागत इत्यर्थः । ६ 'प्राग्गतः पूर्वस्मिन्काले गत इत्यर्थः । ७ 'प्रागासीत्' पूर्वस्मिन्काल आसीदित्यर्थः। ८ 'प्राक् प्रचलितेयं प्रथास्ति' पूर्वस्मारकालादियं प्रथा प्रचलतीत्यर्थः । ९ 'प्राग्वर्तते' पूर्वकालो वर्तते इत्यर्थः' इसी तरह 'उदक' के उत्तर दिशामें ,......९ अर्थ, 'प्रत्यक' के पश्चिम दिशामें .....९ अर्थ, 'अवाक' के दक्षिण दिशा में......९ अर्थ होते हैं। उनके उदाहरण भी उसी तरह समझ लेना चाहिये ।)।
इत्यव्ययवर्गः ॥ ४ ॥
५. अथ लिङ्गादिसंग्रहवर्गः। २ पाणिनि आदि ऋषियोंके निर्मित लिङ्ग-विधान करनेवाले शास्त्रों अर्थात् सूत्रों ( 'जैसे- स्त्रियां क्तिन् (पा० सू० ३।३१९४), 'पुंसि संज्ञायां घः प्रायेण (पा. सू० ३।३।११८) 'नपुंसके भावे क्तः' (पा० सू० ३।३।१४), 'अदन्तोत्तरपदो द्विगुः स्त्रियामिष्टः' (वार्ति०), ......") के सहित, सन् आदि (आदिले क्यच् ,...) कृत् , तद्धित और समाससे उत्पन्न प्रत्ययोंसे बननेवाले प्रायः पहले नहीं कहे हुए शब्दोंसे इसलिङ्गादिसंग्रहवर्ग' में संकीर्णवर्गके समान लिङ्गका तर्क करना चाहिये । ('क्रमशः उदा०-१ सन्' प्रत्यय से उत्पन्न शब्द जैसे-तितिक्षा, जुगुप्सा, पिपासा....", २ 'आदि' शब्दसे संगृहीत 'क्य'
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org