________________
४६८
अमरकोषः।
[ तृतीयकाण्डे१ प्राप्तरूपस्वरूपाभिरूपा वुधमनोज्ञयोः ॥ १३१ ।।
भेद्यलिङ्गा अमीरकूर्मी वीणाभेदश्च कच्छपी। ३ "कुतपो मृगरोमोत्थपटे चाहोऽष्टमेऽशके' (५९)
__इति पान्ताः शब्दाः ।
अध फान्ताः शब्दाः । ४२ रवणे पुंसिः रेफः स्यात्कुत्सिते वाच्यलिङ्गकः ॥ १३२ ।। ५ 'शिफाशिखायां लरिति मांसिकायां च मातरि (६०)
, 'प्राप्तरूपः, स्वरूपः, अभिरूप.' ( त्रि) के विद्वान् , मनोहर . अर्थ हैं ।
२ 'कच्छपी' ( स्त्री ) के सरस्वतीको वीणा, कछुही, २ अर्थ हैं ॥
३ 'कुतपः' (पु) के ऊनी कपड़ा, दिनका आठवाँ हिस्सा, २ अर्थ हैं ] ॥
इति पान्ताः शब्दाः ।
अथ फान्ताः शब्दाः। ४ 'रेफर' (पु ) के रेफः अर्थात् 'र' अक्षर, , अर्थ और 'रेफर' (त्रि) का निन्दित, । अर्थ हैं ॥
५ 'शिफा' (स्त्री) के शिखा, नदी, जटामसी, माता, ४ अर्थ हैं ] ॥ छदा-' (अमि० रन० १।१२१) इति इलायुधोक्त्या, 'कशिपुभक्ताच्छादनयोरेकोक्त्या पृथक् तयोः पुंसि' ( मेदि० पृ० १०८ श्लो० १८) इति मेदिन्युक्त्या च 'कशिपु'शग्दस्य; 'तपमट्टे शय्याकलत्रयोः' (अने० संग्र० २१२९८) इति हेमचन्द्राचार्योक्त्या, 'तत्पम? कलत्रे च शयनीये च न द्वयोः' ( मेदि० पृ० १०८ श्लो० ६) इति मेदिन्युक्या च 'तरुप' शब्दस्य च पुंस्त्वस्यैव लाभाच्चिन्त्ये ।।
१. 'कुतपो..."'शङ्केइत्ययं क्षेपकांशः क्षी० स्वा० व्याख्या मूलमात्रं माहेश्वर्या मूले चोपलभ्यते ॥ ___२. 'रवर्णे.....लिङ्गकः' इत्ययमंशःमा० दो० महे० मूले पठिवाव्याख्यातः,शिफा....... कीर्तितः' इत्ययमंशश्च महे० व्याख्याने मूलमा पठ्यते। क्षी० स्वा० व्याख्यावां तु 'रवणे ...... कीर्तितः' इति सर्वोऽप्यंशः मूलमात्रमेव पठथते ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org