________________
३५२
अमरकोषः। द्वितीयक्षा९ कारुः शिल्पी २ संहतस्तैईयोः श्रेणिः सजातिभिः ।
कारः, शिल्पी ( = शिविषन् । २ यु), 'कारीगर' के २ नाम हैं। ('बढ़ई , हुला२, नाई ३, धोबी ४ और सार ५ थे पांच 'शिल्पी' हैं)।
२ श्रेणिः (पुत्री, मालिक कारीगरों के समूह' का ?
-
-
-
sav
अनुलोमज-प्रतिलो जात्युत्पोिधनकम् । संख्या स्तृिजातेः मातृजातौ जातः पुत्रजातिः विप्रात
क्षत्त्रियायाम् मूविमिक्तः वैशयाम्
अम्बष्ठः शूद्रथाम्
निषादःमाराशवो वा क्षत्रियात्
माहिष्यः
-
वैश्यायाम्
शूदचाम्
उग्रः
करण:
ब्राह्मण्याम्
सूतः
| वैश्यात्
क्षत्रियात् | वैश्यात् | মাদার वैश्यात
चण्डाल:
शस्त्रियायाम्
मागधः
१२
वैश्यायाम
आयोगवः
१३ / माहिष्यात्
करण्याम्
रथकारः
१.तदत्त
' 'तक्षा च तन्तुवायश्च नापितो रजकस्तथा। पनमश्चर्मकारश्च कारवः शिपिनो मता ॥१॥ इति ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org