________________
अमरकोषः। द्वितीयकाण्डेतपनीयं शातकुम्भं गाङ्गेयं भर्म कर्बुरम् ॥ ९४॥ चामीकर जातरूपं महारजतकाञ्चने । रुकम कार्तस्वरं जाम्बूनदमष्टापदोऽस्त्रियाम् ।। ९५ ॥
अलङ्कारसुवर्ण यच्छङ्गीकनकमित्यदः । २ दुर्वर्ण रजतं रूप्यं खजूर श्वेतमित्यपि ॥९६ ॥ ३ रीतिः स्त्रियामारकूटोन स्त्रियामय४ताम्रकम् ।
शुल्वं म्लेञ्छमुखं व्यश्वरिष्टोदुम्बराणि च ॥ ९७ ॥ तपनीयम् , शातकुम्भम् (शातकौम्भम् ), गाङ्गेयम् , भम ( = भर्मन् । +भमः = भर्म पु), कर्बुरम (+ कर्बुरम्), चामीकरम , जातरूपम् , महारजतम् , काचनम् , रुक्मम् , कार्तस्वरम् , जाम्वूदनम् (१८ न), अष्टापदः (पु न ।+ कलधौतम , अर्जुनम् , कल्याणम् , भूत्तमम् । न.''), 'सुवर्ण' के १९ नाम है।
शृङ्गीकनकम् (+शृङ्गी स्त्री, ऋङ्गि = ऋषि, कनकम् ; १ न। न), 'भूषण बने हुए सोने' का । नाम है ॥
२ दुर्वर्णम् , रजतम् , रूप्यम् ; खर्जुरम (+ खर्जुरम् ), श्वेतम् (+ कल. पौतम , तारम् ; हंस, चन्द्रमा और समुदके पर्यायवाचक सब शब्द । ५.), 'चांदी' के ५ नाम हैं।
३ रीतिः (+रीती, शिरी, रीरी। सी), भारफूटः (पुन), 'पीतल के २ नाम हैं।
४ ताम्रकम् (+ ताम्रम् ), शुखम् ( + शुरुषम् ), म्लेच्छमुखम् , यष्टम् , वरिष्टम् , उदुम्बरम (+ औदुम्बरम् , रक्तम् । न), 'तांबा' के । नाम है।
-
१. 'शातकौम्भं गाङ्गेयं मर्म कवुरम्' इति पाठान्तरम् ॥ २. गङ्गाया अपत्यं गाङ्गेयम् । तदुक्तं वायुपुराणे
'यं गर्म सुषुवे गला पावकादीप्ततेजसम् ।
तदुत्वं पर्वते न्यस्तं हिरण्यं समपद्यत' ॥ १॥ति ॥ १.सबुकम्-'तीरमृतसं प्राप्य मुखवायुविशोषिता ।
जाम्बूनदाख्यं भवति सुवर्ण सिबभूषणम् ॥ १॥इति ॥
.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org