________________
३१२
अमरकोषः ।
[द्वितीयका -१ 'शितशूकयवौ समौ ॥ १५ ॥ २ तोक्मस्तु तत्र हरिते ३ कलायस्तु सतीनकः ।
हरेणुखण्डिको चास्मिन् ४ कोरदूषस्तु कोद्रवः ॥ १६ ॥ ५ माल्यको मसूरो६ऽथ मकुटकमयुष्टका।
वनमुद्गे ७ सर्षपे तु द्वौ तन्तुभकदम्बको ।। १७॥ ८ सिद्धार्थस्त्वेष धवली ९ गोधूमः सुमनः समौ । १० स्याद्यावकस्तु कुल्माष११श्चणको हरिमन्थकः ॥ १८॥
. शितशूरः ( + सितशूकः), यवः (२ पु ), 'जी' के नाम हैं। २ तोक्मः (पु), 'हरे जो' का । नाम है।
३ कलायः, सतीनकः (+ सातीनकः), हरेणुः, खण्डिकः (४ पु), 'मटर, कबिलि' के ४ नाम हैं।
४ कोरदूषः, कोद्रवः (+ काद्रवः । २ पु), "कोदो' के ३ नाम हैं।
५ मङ्गत्यकः, मसूरः (+ मसुरा, मसूरा, मसुरा २ स्त्री। २ पु), 'मसर' के २ नाम हैं।
६ मकुष्टकः (+ मष्टका, मकुष्ठः, मुकुष्ठः, मकूष्ठकः, मुकुष्टकः ), मयुष्टका (+मयुष्ठका, मयष्ठकः, मपष्ठका, मष्ठः, मपुष्का, मपुष्ठः) वनमुद्गः (३३), 'घनमूंग या मोठ नामक अन्न-विशेष' के २ नाम हैं ।
७ सर्षपः ( + सरिषपः), तन्तुभः ( + तुन्तुभः), कदम्बकः (३ पु), 'सरसों के ३ नाम हैं।
८ सिद्धार्थः (+ रक्षोनः, भूतनाशनः । पु), 'सफेद सरसों' का नाम है। ९ गोधूमः सुमनः ( २ पु), गेहूँ के २ नाम हैं।
१० यावकः कुलमाष: (+ कुल्मासः । २ पु ), 'अधसूखे जौ' के और रवितके मतसे 'विना ट्रॅडवाले जो' के २ नाम हैं ।
" चणका, हरिमन्थक: (+ हरिमन्यः, हरिमन्यजः । २ पु ), 'चना' के २ नाम हैं।
१ सितशूकयौ' इति पाठान्तरम् ॥ २. मकुष्ठकमयुष्ठको' इति पाठान्तरम् ॥ ३. 'तुन्तुमकदम्मको' इति पाठान्तरम् ॥ ४. 'कुरुमासश्चणकः' इति मुकुटपाठः' इति मा० दो० ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org