________________
शस्त्रियवर्गः ८]
मणिप्रभाव्याख्यासहितः।
२६३
किनी ( २१८७० हाथी, २१८७० रथ, ६५६१० घोड़े और १०९३५० पैदल ) संख्यावाले सेना-विशेष' का १ नाम है। ('महे• ने तो. दशानीकिनी' (स्त्री), तीन मनीकिनी ( ६५६१ हाथी, ६५६१ रथ, १९६८३ घोड़े और ३२८०५ पैदल) संख्यावाले सेना-विशेष'का । नाम और 'भौहिणी' (बी) 'तीन दशानीकिनी (१९६८३ हाथी, १९६८३ स्थ, ५९०४९ घोड़े और ९८४१५ पैदल) संख्यावाले सेना विशेष' का १ नाम है, ऐसा कहा है। किन्तु टिप्पणीमें लिखे हुए भरतादिवाक्यप्रमाण-विरुद्ध होनेसे महे० का मत' ठीक नहीं है।' 'महापौहिणी' (स्त्री), 'हाथी, रथ, घोड़े और पैदलको मिलाकर १३२१२४९०० संख्यावाली सेना विशेष का एक नाम है। पत्तिसे लेकर महाक्षौहिणीतक सबके अलग २ प्रमाण स्पष्टतया चक्र में देखिये')॥ भारतेऽक्षौहिणीमानं यथा
'अक्षौहिण्याः प्रमाणन्तु खाङ्गाष्टकदिकगंजैः ॥
स्थैरतहये स्त्रिघ्नः पत्रनैश्च पदातिमिः ॥ १॥इति ॥ 'अङ्काना वामतो गतिः' इत्यभियुक्तोक्तेः २१८७० गजाः, श्यन्मिता एव रथाश्व, एत. त्रिगुणिताः ( २१८७० x ३ = ६५६१०) अश्वाः, गजसंख्यापश्चगुणिताः ( २१८७०४५ = १०९३५० ) पदातय' इति भारताशयः। हेमचन्द्राचारप्यक्षौहिणीमानं पूर्वोक्तसंख्याकमे. वाङ्गीकृतम् , किन्तु पत्त्यादिक्रमो मिन्नस्तद्यथा“एकैभैकरथा पश्चा-पत्तिः पनपदातिका । सेना सेनामुखं गुल्मो वाहिनी पृतना चमूः ॥ १ ॥ अनीकिनी च पत्तेः स्यादिभायैत्रिगुणैः क्रमात् ॥ दशानीकिन्यक्षौहिणी-॥२॥
इति अमि० चिन्ता ३ । ४१२-४१३ ।। १. मानुजिदीक्षितमतमेवात्र समीचीनम्, 'अक्षौहिण्या....."पदातयः' इति स्वटोकायां प्रमाणत्वेनोपन्यस्तसार्द्धत्रयश्लोकविरोधेन व्याघातात, भरतहेमचन्द्राचार्योक्तिविरोधाच्च । २. महाक्षौहिणीप्रमाणं यथा
'खदयं निधिवेदाक्षिचन्द्राक्ष्यग्निहिमांशुभिः ।
महाक्षौहिणिका प्रोक्ता संख्यागणितकोविदः ॥ १॥ इति । ३. सकलनिष्कर्षोऽत्र चक्रे द्रष्टव्यः
चम्पूरामायणे 'अलक्षत स......" (युद्धकाण्डे श्लो० ७९) इत्यस्यानन्तरं तरक्षण...... यातुधानपतिः' इति गद्यस्य टीकायां लिखितमक्षौहिगीप्रमाणमन्यदेव, तद्यथा'प्रयुतं नवसाहस्रं पञ्चाशत्त्रिशतं भटाः । पादातं षष्टिसाहस्रं षट्छती दश वाजिनः ॥ एकविंशतिसाहस्र-शतानामेकसप्ततिः । द्विरदाः स्यन्दना यत्र साक्षौहिण्युच्यते बुधैः ।। ति ।।
मङ्गलकोषे श्वेवमुक्तम्'नवनागसहस्राणि नागे नागे शतं रथाः । रथे रथे शतं चाचा भवे-अवे शत नराः॥ इति।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org