________________
१८४
अमरकोषः। [द्वितीयकाण्डे१ त्रिषु द्वैपादयो २ रथ्या रथकट्या रथवजे । ३ धूः स्त्री क्लीवे यानमुखं ४ स्थाद्रथानमपस्करः ।। ५५ ।। ५ चक्र स्थानं ६ तस्यान्ते नेमिःस्त्रीस्यात्प्रधिः पुमान् । ७ पिण्डिका नाभि ८ रक्षाग्रकीखके तु द्वयारणिः ॥ ५६ ।। ९ रथगुप्तिर्वस्थो ना १० कूबरस्तु युगन्धरः। ११ अनुकर्षो दार्वध स्थं
१ 'द्वप' (२१४५३) आदि शब्द विलिन हैं ।
२ रथ्या, रथकट्या ( . स्त्री), रथवज्रम् (भा. दो०, पुन), 'रोके समूह' के ३ नाम हैं।
३ धूः (= धुर् , स्त्री), यानमुखम् (न), 'पथके धूरा' के २ नाम हैं । ४ रवाङ्गम् (न), अपस्कर (पु), 'रथके 'अवयव' के नाम हैं। ५ चक्रम् , रथाङ्गम् ,(२ न), 'रथ,गाड़ी मादिके पहिये' के २ नाम हैं।
६ नेमिः (+नेमी । स्त्री), प्रधिः (पु), 'हाल, रथके पहिये के ऊपर वाले परिधि' के २ नाम हैं।
- पिण्डिका (+ पिण्टी), नामिः(+ नाभी । २ स्त्री), 'पहियेके बीचवाले भाग ( जिसमें चारों तरफ से काठ जुड़े रहते हैं) के २ नाम हैं । ____८ मणिः (पु स्त्री ), 'धूरामें लगानेवाली किल्ली' का । नाम है ॥
९ स्थगुप्तिः (स्त्री), वरूपः (पु ), 'लड़ाई में शत्रुके प्रहारसे बचनेके लिये रथमें लगाये हुए लोहा आदिक पर्दे के २ नाम हैं।
१. कूबरः, युगन्धरः (२ पु), 'जुमा, फड़, रथमें घोड़ा आदि जोते जानेवाले काष्ठ या जुपके काठको बांधे जानेवाले स्थान' के २ नाम हैं ।
अनुकर्षः (+ अनुकर्षा = अनुकर्षन् । पु), 'रथके नीचेवाले काष्ठ' के २ नाम हैं।
१. इयं महेश्वरोक्तिमुकुटानुरोधेन । सामान्येन स्थानस्वाक्षयुगचक्रादिकमपस्करः, इति । अग्रे रथाङ्गत्वेन गतार्थस्यापि 'चक्रम्' इति विशेषतो नामान्तरप्रतिपादनाय 'तस्यान्ते नेमिः' इत्युक्तये च रथाङ्गस्यानुवादः' इति चोक्तवान् । मानुजिदीक्षितस्तु 'रथारम्मकं चक्रादन्यत्' पति क्षीरस्वामिग्रन्थानुरोधात् 'चक्रमिन्नस्य रथारम्मकपक्रस्य' इमे दे नामनोयुकवान् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org