________________
अमरकोषः ।
[ द्वितीयकाण्डे
गतयोऽमः पञ्च धारा १ घोणा तु प्रोथमस्त्रियाम् । २ कविका तु खलीनोऽस्त्री ३ शफं क्लीबे खुरः पुमान् ॥ ४९ ॥ ४ पुच्छोऽस्त्री लूमलाङ्गूले ५ वालहस्तश्च वालधिः । ६ त्रिषूपावृत्तलुठितौ परावृत्ते
मुहुर्भुवि ॥ ५० ॥ प्लुतम् (५ न ), घोड़ों के सरपट दौड़ने, दुलकी चलने, पोइया चलने, उछाल मारकर चलने और चौकड़ी मारकर चलने' का क्रमशः १ - १ नाम है । 'धारा' (स्त्री) 'घोड़ोंके पूर्वोक्त पांच 'चालों' का नाम है ॥
१ घोणा (स्त्री), प्रोथम् (पुन), भा० दी० मतसे 'घोड़े के चक्कर लगाने ' के २ नाम हैं और महे० मतसे 'घोड़ेकी नाक' का 'प्रोथम्' यह १ नाम है ॥ २ कविका ( + कवी, कवियम् न । स्त्री ), खलीनः ( पु न ), 'घोड़ेकी लगाम' के २ नाम हैं ॥
३ शफम् (न), खुरः (+ दुरः । पु), 'घोड़े की सूम' (खुर)' के २ नाम हैं ॥
२८२
४ पुच्छः ( पु न ), लूमम्, लाङ्गूलम् (+ लाङ्गुलम् । २ न ), 'घोड़ेकी दुम (पूंछ ) के ३ नाम हैं ॥
५ बालहस्तः, वालधिः ( २ पु ), 'घोड़े की पूंछ के बालवाले अगले भाग' के २ नाम हैं । ( यद्यपि 'शफ आदि शब्द अश्वप्रकरण में कथित है, तथापि इन ( शफम्, वालधिः ) शब्दों का प्रयोग गौ आदि पशुओं के भी खुर आदि अर्थत्रयमें होता है ) ॥
६ उपावृत्तः, लुठितः ( १ त्रि), 'थकावट दूर करने के लिए जमीनपर लोटे हुए घोड़े' के २ नाम हैं ॥
१. अत्र क्षी० स्वा० क्रमस्वन्यथा । यथाहुः
'वारितं वस्तिं धारा प्लुतमुत्तेजितं क्रमात् । उत्तेरितं चेति षञ्च शिक्षयेत्तुरगं गतम् ॥ १ ॥ घोरितं गतिमात्रे यथोनितं वस्मितं पुरः । अग्रकायसमुल्लासात्कुचितास्यं नतत्रिकम् ॥ २ ॥ पूर्वापरोन्नमनतः क्रमादारोपणं प्लुतम् । उत्तेजितं मध्यवेगं योजनं श्लथवल्गया ॥ ३ ॥ उत्तेरितेति वेगान्धो न शृणोति न पश्यति' इति ॥
इत्याह 'हेमचन्द्राचाय्यैरप्यन्यथैव क्रमो लिखितः सोऽभिधानचिन्तामणी ( ४३११३१५ ) द्रष्टव्यः ॥
'गतिः पुका चतुष्का च तद्वन्मध्वजवा परा । एकेका त्रिविधा धारा इयशिक्षाविधौ मता । क्रमात् ' इति । 'अव्याकुलं' – (५/६०) श्लोकस्य व्याख्यानेऽश्वगतीनां भिन्नानि नामानि ।
'शिशुपालवध'स्य "याख्यायां 'सर्वङ्कषा' यां मल्लिनाथेन - 'अश्वशास्त्रे तु संज्ञान्तरेणोक्ताःपूर्णवेगा तथा चान्या पच धाराः प्रकीर्तिताः' लध्वी मध्या तथा दीर्घा शास्ता योजयेत
Jain Education International
For Private & Personal Use Only
K
www.jainelibrary.org