________________
NAAM
ANA
पत्रियवर्ग: 6] मणिप्रभाब्याख्यासहितः।। १ स्यात्संदेशहरो दूतो २ दूत्यं तद्भावकर्मणी ॥ १६॥ ३ अध्वनीनोऽध्वगोऽधन्यः पाग्यः पथिक इत्यपि । ४ 'स्वाम्यमात्यमुहृत्कोशराष्ट्रदुर्गपलानि च ॥ १७॥
राज्यानानि प्रकृतयः५ पौराणां थणयोऽपि च । ६ सन्धिर्ना विग्रहो यानमासनं द्वैधमाश्रयः ॥१८॥
षड्गुणा:
१ संदेशहरः, दूतः (२ पु), 'दूत, सदेश पहुंचानेवाले' के २ नाम हैं।
२ दूरयम् (+दौत्यम् । न), 'दूतके काम या भाव' का नाम है।
३ भध्वनीना, अगः, अध्वन्या, पान्धः, पथिकः (५ पु), 'पथिक' राही, मुसाफिर' के ५ नाम हैं।
स्वामी (स्वामिन् ), अमास्यः, सुहृत् (-सुहृद्), कोशः ( + कोपः। ४ पु), राष्ट्रम, दुर्गम, बलम् (३०), राजा,मन्त्री, मित्र, खजाना, राज्य, किला और सेना का वाचक क्रमशः 1-1 शब्द है, इन सातों के 'राज्यातम् (न), प्रकृतिः (सी)। ये नाम हैं अर्थात् राजा मादि,....२ 'राज्यान और प्रकृति' कहलाते हैं।
५ पौराणां श्रेणयः (सी), अर्थात् 'नगरवासियों को भी राज्यान और प्रकृति' कहते है। इस तरह 'राज्यात या प्रकृति' के ८ भेद हैं।
६ सन्धिः , विग्रहः, यानम् , आसनम् , द्वैधम् (३ न), आश्रयः (शेष ३ पु), ये ६ 'नीति जाननेवालोंके गुण' हैं। ('प्रसङ्गवश इनके
१. भयमेव श्लोको हेमचन्द्राचायाचितेऽभिधानचिन्तामणौ ( ३३३७८) समुपलभ्यते ॥ २. राज्याङ्गस्य सप्तार कामन्दक उत्तम् । तथा हि
'स्वाम्यमात्यश्च राष्ट्रश्च दुर्ग कोषो बलं महत् ।
परस्परोपकारीदं समाङ्गं राज्यमुच्यते ॥ १॥ इति ।। ३. 'भमास्याचाश्च पौराश्च सद्भिः प्रकृतयः स्मृताः। इति कास्यात राज्यस्याष्टाङ्गत्यमपि सिद्धथति ॥ ४. षड्गुणा मनुना उकास्तथा हि
'सन्धि च विग्रहं चैव वानमासनमेव च । देवीमा संभयं चपडगुणबिन्तयेस्सदा ॥१॥ इति मनुः ७.१०।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org