________________
स्त्रियवर्गः ] मणिप्रभाव्याख्यासहितः ।
-१ सेवकार्थ्यनुजीविनः । २ विषयानन्तरो राजा शत्रुमित्रमतः परम् ।।९।। ५ उदासीनः परतरः ५पाणिग्राहस्तु पृष्ठतः । ६ रिपो परिसपत्नारिद्विषद्वेषणदुर्हदः ॥ १० ॥ द्विधिपक्षाहितामित्रवस्युशात्रवशत्रवः ।
अभिघातिपरारातिप्रत्यर्थिपरिपन्थिनः ॥११॥ ७ षयस्यः स्निग्धः सवया ८ अथ मित्नंसखा सुहृत् ।
१ सेवकः, अर्थी ( = अर्थिन् ), अनुजीवी (= अनुजीविन् । + अनुचरः ३ पु), 'सेवक, नौकर' के ३ नाम हैं ।
२ शत्रुः (पु), 'अपने देश (राज्य) के समीपवाले देशके राजा का नाम है।
३ मिस्त्रम् (न), 'पूर्वोक्तसे भिन्न राजा' का नाम है ॥
४ उदासीनः (पु), 'उदासीन' अर्थात् 'पूर्वोक्त शत्रु और मित्रके लक्षण भिम राजा' का नाम है ॥ __५ पाणिग्राहः (पु), 'राजाके युद्धादि-यान्नामें पीछेसे किलेपर चढाई करनेवाले या योद्धाक पीछेसे रक्षा करनेवाले राजा' का नाम है । __५ रिपुः, वैरी (= वैरिन् सपनः, भरिः, द्वषन् (= द्विषत् ), द्वेषणः, दुहृद्, द्विट ( = द्विष), विपक्षः, हितः, अभित्रः, दस्युः, शाबला, शत्रुः, अभिघाती ( = अभिघातिन् । + अभियातिः), परः, अरागि, प्रत्यी ( = प्रत्यर्थिन् ), (परिपन्य (= परिपन्थिन् । १९ पु), 'वैरी' के १९ नाम है।
७ वयस्या, स्निग्धः, सवयाः (= स्वयम् । ३ पु), 'समान अवस्था. वाले मित्र के ३ नाम हैं ।
मिस्त्रम् (न), 'सखा (= सखि), सुहा ( = सुहृद् ! +सा सपदीनः । २ पु), 'मित्र, दोस्त' के नाम हैं ।
'ये स्वरूपसत्त्वाः प्रथमाः कोबाश्च स्त्रीस्वभाविनः ।
जात्या न दुष्टाः कार्येषु ते वै वर्षवराः स्मृताः ॥ १॥ इति ॥ १-२-३. स्यागसहनो बन्धुः सदेवानुगतः सुहृत् ।।
एकक्रियं भवेन्मित्रं समप्राणः सखा स्मृतः ॥१॥ इति ।
Jain Education International
For Private & Personal Use Only
___www.jainelibrary.org