________________
मनुष्यवर्गः ६] मणिप्रभाव्याख्यासहितः ।
२२७ १ अनाहतं निष्प्रवाणि तन्त्रकं च नवाम्बरम्। २ तस्यादुद्रमनीयं
यद्धौतयोर्वस्त्रयोर्युगम् । ११२॥ ३ पत्त्रोर्ण धौतकौशेयं ४ बहुमूल्यं महाधनम् । ५ क्षौमं दुकूलं स्याद् ६ द्वे तु निवीतं प्रावृतं त्रिषु ॥११३॥ ७ स्त्रियां बहुत्वे वस्त्रस्थ 'दशाः स्युर्वस्तयो द्वयोः । ८ देय॑मायाम 'आरोहः
। अनाहतम् (+ अहतम् ), निष्प्रवाणि, तन्त्रकम् ( भा. दी, क्षो. स्वा० । ३ त्रि), नवाम्बरम् (न), भा० दी. क्षी० स्वा० के मतसे 'जो पहना, धुलाया या फटा हुआ नहीं हो उस कपड़े' के और महेश्वरके मतसे 'कोरे कपड़े के ४ नाम हैं। ___ र उद्गमनीयम् ( न ), 'धुलाये हुए कपड़े का नाम है। ('धौतयोर्व. स्वयोर्युगम्' यहाँ पर 'युग' शब्द अविवक्षित है')॥
३ पात्रोर्णम् (न), धौतकौशेयम् ( मा० दो० । २ न ), 'धुलाये हुए रेशमी कपड़े' के २ नाम हैं ॥
४ बहुमूल्यम्, महाधनम् ( भा० दी । २ न ), 'वेशकोमती वस्तु' के २ नाम हैं।
५ क्षीमम् (त्रि । +न), दुकूलम् ( न ), 'पीताम्बर' के २ नाम हैं ।
६ निवीतम् ( + निवृत्तम् ), प्रावृतम् (२ न ), 'ढके हुए वस्त्र' के २ नाम हैं।
७ दशाः (स्त्री नि० ब० व०), वस्तयः (भा. दी। स्त्री पु नि... व० । +वर्तयः ; २ एक व. २भी हैं ), 'कपड़ेको किनारो, धारी, दस्लो' के २ नाम हैं ॥
८ देयम् (न,) आयामः, अारोहः (+ भानाः । २ पु), 'कपड़े आदिको १. दशाः स्युर्वस्तयोर्द्वयोः' इति पाठान्तरम् ।। २. 'आनाहः' इति पाठान्तरम् ॥ ३. युगशब्दस्याविवक्षायां लक्ष्यं यथा__'गृहीतपत्युद्गमनीयवस्त्रा' । कुमारसम्भव ७११ इति ।
'धौतुमुद्रगमनीयं च -' इति इलायुधश्च ( अमि० रन० २१३९६ )। 'वर्तिवास्ति'शम्दयोरेकवचनस्वचापि । तथा हि हलायुधः - 'वतिर्वस्तिदंशाः सिवः' (अमि० रत्न० २।३९६ ) इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org