________________
-
~
-
-
मनुष्यवर्गः ६] मणिप्रभाध्यापासहितः ।
२२५ १ केयूरमजदं तुल्ये २ अङ्गुलीयक मूर्षिका ॥ १०७ ।। ३ साक्षराऽङ्गुलिमुद्रा स्यात् ४ कङ्कणं करभूषणम् । ५ स्त्रीकट्या मेखला काची सप्तकी रशना तथा ॥ १०८ ॥
क्लीबे सारसनं चा६ऽथ पुंस्कटयां शृङ्खलं धु। ७ पादाङ्ग तुलाकोटिमजारी नूपुरोऽस्त्रियाम् ॥ १०९ ॥
इंसकः पादकटकः ८ 'किङ्किणी क्षुद्रघण्टिका । ९ त्वक्फलक्रिमिरोमाणि वस्त्रयोनि:
१ केयूरम , भनन्दम् (२न), 'बिजायठ, बाजूबन्द, बहरबूटा' के नाम हैं॥
२ अङ्गुलीयकम् ( + अगुरीयकम् । न। +पु), उर्मिका (श्री), 'अँगूठी' के २ नाम हैं।
३ अङ्गुलिमुद्रा (स्त्री,), 'नाम खुदी हुई अँगूठी' का नाम हैं। ४ कट्टणम् ,करभूषणम् (२न), कङ्कण, ककना' के २ नाम हैं।
५ मेखला, काम्ची, सप्तकी, रशना ( + रसना, सिम्जनी । स्त्री), सारसनम् (न), "त्रियोंकी करधनी' के ५ नाम हैं। (यपि दीवाली करधनीकी 'कामची', लबीवालीको 'मेखला', १६ लडीवालीकी रसना' और २५ लड़ीवालीको 'कलाप' संज्ञा अन्य प्रन्यों में कही गयी है, तथापि यहां एक मेदविशेषका आश्रय नहीं किया गया है)।
६ शृङ्गलम् (बि), 'पुरुषोंकीकरधनी' का नाम है।
७ पादाङ्गदम् (न) तुलाकोटिः ( + तुलाकोटी । की), मम्मीरः (+मम्जीला), नूपुरः (पुन), हंसकः, पादकटकः (२ पु), 'पायजेब
८ किङ्किणी ( + किष्क्षिणि, कहिणी), बुद्रघण्टिका (बी), 'घर'
९ वयोनिः (स्त्री), 'जिनके कपड़े बनते हो उन अम, फल, कृमि और रोएं' का नाम है। ('तीसी, केला आदि के बारसे, कपास
१. कङ्किणी' इति पाठान्तरम् ॥ २. 'मयं मैथिस्यमिशानं राघवस्यागुरीयक ( मट्टि ८११८) युक्तरिति मुकुटः॥ ३. 'एकयष्टिर्भवेत्काची मेखका त्वष्टयष्टिका।।
रशना षोडश शेया कलापः पन्चविंशक: ॥१॥ इत्युक्ता भेदारिवहनाभिता हत्पवयम् ॥
१५० Jain Education International For Private & Personal Use Only www.jainelibrary.org