________________
मनुष्यवर्ग:६] मणिप्रभाव्याख्यासहितः
१८७ ६. अथ मनुष्यवर्गः। १ मनुष्या मानुषा मा मनुजा मानवा नराः । २ स्युः पुमांसः पञ्चजनाः पुरुषाः पूरुषा नरः ॥ १॥ ३ 'स्त्री योषिदबला योषा नारी सीमन्तिनी वधूः।
प्रतीपदशिनी वामा घनिता महिला तथा ॥२॥ विशेषास्वङ्गना भीरुः कामिनी वामलोचना। प्रमदा मानिनी कान्ता ललना च नितम्बिनी ॥ ३॥
सुन्दरी रमणी रामा ५ कोपना सैव भामिनी । ६ वरारोहा मत्तकाशिन्युत्तमा घरवणिनी ॥ ४॥
६. अथ मनुष्यवर्गः । १ मनुष्यः, मानुषः, मयः, मनुजः मानवः, नरः (६ पु) भा. दी० मतसे 'मनुष्यमात्र' के नाम हैं । ____२ पुमान् ( = पुंस), पञ्चजना, पुरुषः, पुरुषः, ना ( = नृ । ५ पु), भा० दी० मतसे 'पुरुष' अर्थात् 'मर्द' के ५ नाम है । ( 'महे ० मतसे मनुष्यः,..." 'ना' ये " नाम 'मनुष्य' के हैं)॥
३ स्त्री, योषित् ( + जोषित् , योषिता, जोषिता ), अबला (+ अवला), योषा ( +ोषा), नारी, सीमन्तिनी, वधूः प्रतिपक्षशिनी, वामा, वनिता, महिला (महेला, महला।"खी), 'औरत, जनाना' के , नाम हैं ।।
४ अङ्गना, भीरुः ( + मीरुः भीलुः भीलूः) कामिनी, वामलोचना, प्रमदा, मानिनी, कान्ता, ललना, नितम्बिनी, सुन्दरी (+सुन्दरा), रमणी (+रमणा), रामा (१२ स्त्री) ये १२ 'स्त्रियोंके भेद-विशेष' हैं॥
५ कोपना, भामिनी ( २ स्त्री), 'क्रोध करनेवाली स्त्री' के २ नाम हैं।
६ वरारोहा, मत्तकाशिनी ( + मत्तकासिनी), उत्तमा, वरवनिनी (स्त्री), 'गुणवती स्त्री के ४ नाम हैं ।
१. 'सी योषिदवका बोषा' इति पाठान्तरम् ।। २. वरवर्णिनीलक्षणं यथा
'शीते सुखोष्णसर्वाङ्गी ग्रीष्मे या मुखशीतला । मतमका च या नारी विज्ञेया वरवर्णिनी॥१॥ इति ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org