________________
१६८
अमरकोषः।
[द्वितीयकाण्डे
१ जनी जतूका रजनी जतुकृञ्चक्रवर्तिनी ॥ १५३ ।।
संस्पर्शा२ऽथ शटी गन्धमूली षडग्रन्थिकेत्यपि । कर्चुरोऽपि पलाशो ऽथ कारवेल्ल कठिल्लकः ॥ १५४॥
सुषती चा ४थ कुलदं पटोलस्तिक्तकः पटुः । ५ कूष्माण्डकस्त कर्कारू ६ रुर्वाहः कर्कटी स्त्रिायो ।। १५५ ॥ ७ इक्ष्वाकुः कटुतुम्बी स्यात् ८ तुम्व्यलाबूरुभे समे।
१ जनी (+जनिः), जतूका (+जतुका), रजनी (जननीः), जतकृत् , चक्रवर्तिनी, संस्पर्शा ( ६ बो) 'चक्रवत' के ६ नाम हैं।
२ शटी, गन्धमूली ( + गन्धमूला), षडग्रन्थिका (३ स्त्री), कचूर: ( + कर्बुरः, कर्बरः ), पलाशः ( २ पु ), 'आमाहल्दी' के ५ नाम हैं ।
३ कारवेलः, कठिल्लक ( +कोटलकः । २ पु), सुषवी (सुसवी, सुशदी। स्त्री), 'करैला' के ३ नाम हैं ।
४ कुलकम् (न), पटोलः, तितकः, पटः (३ पु), 'परपल' के ४ नाम हैं। __ ५ कूष्माण्डकः (+ कुष्माण्डकः, कूष्माण्डा, कुष्माण्डः) करुः (२ पु) 'कदीमा, तरकारीवाले कोहड़ा' के २ नाम हैं ॥
६ उर्वारुः ( + ईनारुः, इर्वारुः, ईवालुः, एरिः,), कर्कटी ( + कर्कटिः । २ स्त्री), 'ककड़ी, कांकर' के २ नाम हैं ॥
७ इच्वाकुः, कटुतुम्बा (२ स्त्री) तितलीकी, तीता कद्दू' के ३ नाम हैं।
८ तुम्बी (+तुषिः, तुम्बा, तुम्बा), बलाबूः, (+आलाबूः, आलाबुः, अलाम्बुः, लावुः, लावूः, लायुका । २ स्त्री), 'कद, लौकी के नाम हैं।
१. 'जननी' इति पाठान्तरम् ॥ २. 'करिल्लकः' इति पाठान्तरम् ।।
३. 'काररेवाः" इति 'काहरीर्वारुः' इति च पाठान्तरे । 'एरि:' कटुचिर्भटी, 'उवारुकमिव बन्धनाव-' इति श्रुतेः 'उर्वारुक स्वादुचिर्भटीमाः' इति क्षी० स्वा० ॥ ४. तद्भेदानाह बृहस्पतिः
'अलावूः स्त्री पिण्डफला तुम्बिस्तुम्बी महाफला । तुम्बा तु वर्तुलाऽलाबूनिम्बे तुम्बी तु काबुका' ॥१॥ इति ।।
Jain Education International
For Private & Personal Use Only
____www.jainelibrary.org