________________
वनौषषिवर्गः ४] मणिप्रभाव्याख्यासहितः।
१५६ १ कालानुसार्यवृद्धाश्मपुष्पशीतशिवानि तु ॥ १२२॥
शैलेयं २ तालपर्णी तु दैत्या गन्धकुटी मुरा। गन्धिनी ३ गजभक्ष्या तु सुवहा सुरभी रसा ॥ १२३ ।।
महेरणा कुन्दुरुको सल्लकी हादिनीति च । . अग्निज्वालासुभिक्षे तु 'वातकी धातृपुष्पिका ।। १२४ ।। ५ पृथ्वीका चन्द्रबालेला निष्कुटिर्बहुला६ऽथ सा।
सूक्ष्मोपकुशिका तुस्था कोरङ्गी त्रिपुटा ध्रुटिः ॥ १२५ ।। ७ व्याधिः कुष्ठं पारिभाष्यं वाप्यं पाकलमुत्पलम् ।
१ कालानुसार्यम्, वृद्धम, अश्मपुष्पम्, शीतशिवम्, शैलेयम् (५ न), 'लिलाजीत' के ५ नाम हैं ।
२ तालपर्णी, दैया, गन्धकुटी, मुरा, गन्धिनी (५ स्त्री ), 'मुरा, ममो. रफली' के ५ नाम हैं॥
३ गजभच्या (+ गजभक्षा), सुवहा (+सुनवा), सुरभी (+सुरभिः); रसा (+सुरभीरसा), महेरणा (+ महेरुणा), कुन्दुरुकी, सहकी (+ शसकी, सिद्धकी), हादिनी (+हादा । ८ स्त्री), 'सलाई के ८ नाम हैं।
४ अग्निज्वाला, सुभिक्षा, धातकी (+ धातुकी), धातृपुरिपका (+धातु. पुरिपका । ४ सी), 'धव' के नाम हैं।
५ पृथ्वीका, चन्द्र बाला (+ चन्द्रवाला), एका, निष्कुटिः (+निष्कुटी), बहुला (५ स्त्री), 'बड़ी इलायची के ५ नाम हैं ।
उपशिका, तुस्था, कोरणी, त्रिपुटा, त्रुटिः (+ त्रुटी । ५ सी), 'छोटी इलायची के ५ नाम हैं।
७ व्याधिः (पु), कुष्ठम्, पारिभाग्यम् (+पारिमभ्यम् ), वाप्यम् (ज्याप्यम्, आप्यम् ), पाकलम, उत्पलम्, (५न), 'कूठ' (औषधि. विशेष) के नाम हैं।
१. 'हादिनीति च' इति पाठान्तरम् ।। २. धातुको 'धातुपुष्पिका' इति पाठान्तरम् ।।
३. 'चन्द्रवालका' इत्यसमीचीनः पाठः । श्री. स्वा० मा० दी. व्यास्थानोक्तस्य चन्द्र नावेति विग्रहस्यैवोचिस्यात् ॥
४'पारिमभ्यं भ्याप्यं पाकमुस्पकम्' इति पाठान्तरम् ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org