________________
१४८
अमरकोषः ।
[द्वितीयकाण्डेजम्बीरोऽप्य १ थ पर्णासे कठिञ्जरकुठेरकौ ॥ ७९ ॥ २ सितेऽर्जकोऽत्र ३ पाठी तु चित्रको वह्निसंबकः । ४ सविसुकाऽऽस्फोटगणरूपविकीरणाः ॥८०॥
मन्दारश्चार्कपर्णो ५ शुक्लेऽलर्कप्रतापसी। ६ शिवमल्ली पाशुपत एकाष्ठीलो 'वुको वसुः ॥ ८१ ॥
बन्दा अक्षादनी वृक्षरहा जीवन्तिकेत्यपि । ८ धत्सादनी छिन्नरहा गुनी तन्त्रिकाऽमृता ।। ८२ ।।
जीवन्तिका सोमवल्ली विशल्या मधुपर्ण्यपि । ( + जम्भीरः ! ५ पु), 'मरुवा' के ५ नाम हैं ॥
१ वर्णासः, कटिञ्जरः, कुठेरकः (३ पु), 'पर्णास, या बवई' के ३ नाम हैं। २ अक: (पु), 'सफेद बवई' का । नाम है ॥
३ पाठी (= पाठिन् ), चित्रका, वतिसज्ञकः (अग्निके वाचक सब नाम । ३ पु), 'चीत' के ३ नाम हैं ॥
४ अाह्वः ( सूर्यके वाचक सब नाम ), वसुकः ( + वसूकः), आस्फोट: ( + आस्फोतः), गणरूपः, विकीरणः ( + विकिरणः), मन्दारः, अर्कपर्णः ( ७ पु), 'एकवन, आक, मन्दार' के ७ नाम हैं । ____५ अलर्कः, प्रतापसः (२ पु), 'सफेद फलवाले एकवन' के २ नाम हैं।
६ शिवमली (= शिवमरिकन् ), पाशुपतः, एकाष्ठीलः, वुकः (+बुकः), वसुः (५ पु), 'गुम्मा' के ५ नाम हैं ॥
७ वन्दा, वृक्षादनी, वृक्षरुहा (+ वृक्षरोहा ), जीवन्तिका ( + जीवन्ती । ४ स्त्री ), 'बन्दा, बाँदा' के ४ नाम हैं ।
८ वरसादना, छिन्नरुहा, गुदूची (+ गुदुची), तन्त्रिका, अमृता, जीवन्ति. का ( + जीवन्ती), सोमवल्ली, विशल्या, मधुपर्गी (९ सी), 'गिलोय, गुड़च' ९ नाम है ॥
१. अाह्ववसुकास्फोतगणरूपविकीरणाः' इति पाठान्तरम् ॥ २. 'वुको वसुः' इति पाठान्तरम् ॥ ३. वुकं बिल्वं सत्तरं सुमना पाटला तया । पद्ममुस्पलगोसूर्यमष्टौ पुष्पाणि शङ्करे ॥१॥ इत्युक्तत्वाच्छिवप्रिया मल्ली 'शिवमल्ली' इति नामेत्यवधेयम् ॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org