________________
वनौषधिवर्गः ४ ]
मणिप्रभा व्याख्यासहितः ।
१३५
१ शेलुः श्लेष्मातकः शीत उद्दालो बहुवारकः ।। ३४ ।। २ राजादनं प्रियालः स्यात्सन्नकद्रुधेनुः पटः । ३ गम्भारी सर्वतोभद्रा काश्मरी मधुपर्णिका ॥ ३५ ॥ श्रीपर्णी भद्रपर्णी व काश्मर्यश्वा४प्यथ द्वयोः । 'कर्कन्धूर्वदरी कोलिः ५ कोलं कुषलफेनिले ॥ ३६ ॥
१ शेलुः ( + सेलुः ), श्लेष्मातकः, शीतः ( + न ), उद्दालः, बहुवारकः (५ पु ), 'लसोड़ा' के ५ नाम हैं ॥
२ राजादनम् ( + राजातनम् । + पु। न ), प्रियालः ( + पियाल: ), सन्नकदुः (सन्नः, कदुः, यह सोमनन्दी के मत से ), धनुः पटः, ( + धनुष्पटः, धनुः = धनुस्, पटः | ३ पु ), 'चिरौंजी, पियार' के ४ नाम हैं ॥
३ गम्भारी ( + कम्भारी ), सर्वतोभद्रा, काश्मरी ( + काश्मरी ), मधुपणिका, श्रीपर्णी, भद्रपर्णी ( ६ स्त्री), काश्मयः (पु), 'गंभार' के ७ नाम हैं ॥ ४ कर्कन्धूः ( + कर्कन्धुः । पु स्त्री ), बदरी ( +२ पु स्त्री मुकु० ), कोलि: ( + कोली, कोला । स्त्री ), 'बेर' के ३ नाम हैं ॥
४
५ कोलम्, कुलम्, फेनिलम्, सौवीरम् ( + सौवीर्यम् ), बदरम् ( ५
......
१. कर्कन्धु (न्धू ) बंदरी कोलिघण्टा कुवलफेनिले । सौवारं बदरं कोलमथ " इति क्षी० स्वा० पाठः ॥ २. सङ्ख्यागणनायामुक्तोऽप्ययं शब्दो मा० दी० व्याख्यातृत्यक्तो वेति बुधैर्मृग्यम् ॥
३. कर्क कण्टकं दधातीति विगृह्य ' अन्दूदृम्भू जम्बूक फेलू कर्कन्धूदिधिषू:' ( उ० सू० ११३) इति कूप्रत्ययेऽस्य सिद्धिरिति० भा० दी० । क्षी० स्वा० तु 'कर्को लोहितोऽन्धुः कर्कन्धुः शकन्ध्वादित्वात्पररूपमित्याह । तच्चिन्त्यम्, सिद्धान्तकौमुद्यां 'शकन्ध्वादिषु पररूपं वाच्यम्' (वार्ति० ३६३२) त वार्तिकोदाहरणत्वेनोक्तस्य 'कर्कन्धु' शब्दस्य 'कर्काणां राजविशेषाणामन्धुः कूपः कर्कन्धुः' इति तत्रैव तत्त्वबोधिन्यां दण्डयुक्तः 'अन्दूदृम्भू – ' ( उ० सू० १/९३ ) इति पाणिनिसूत्रस्य च विरोधात हस्व 'कर्कन्धु' शब्दस्यान्यार्थकस्वादिश्यवधेयम् ॥
अब्याख्यातत्संशोधकप्रमादात्त्रुटितो
४. 'अथ द्वयोः' इत्युक्त्या ग्रन्थकारप्रतिज्ञाविरोधात 'कर्कन्धूबदरी' त्युभौ शब्दौ पुंखीलिङ्गाविति मुकुटोक्तिश्चिन्त्या । तथा सति 'बदरी कोलाकार्पास्योवंदरन्तु फळे तयो:' ( अने० संग्र० ३।५८३ ) इति हेमचन्द्राचार्योक्तेः 'बदरी कोले, क्लीबं तु तत्फले' ( मैदि० पृ० १४९ लो० २७ ) इति मेदिन्युक्तेश्च विरोधस्य दुर्वारत्वादित्यवधेयम् ||
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org