________________
११२
अमरकोषः । [द्वितीयकाण्डे१ गम्यूतिः स्त्री क्रोशयुगं २ नल्वः 'किकुचतुःशतम् । ३ घण्टापथः सरणं सत्पुरम्योपनिष्करम् ॥१८१ ५ द्यावापृथिव्यों रोषस्यौ धावाभूमी व रोदसी (३ दिवस्पृथिव्यौ ६ गान रूम स्थालवणाकरः' ()
शशि भूमियतः ।। १ ।।
-
-
म्यूतिः (मः । +५:ोन, भोपनम्, २ म), 'दो कोश लम्बे रास्ते या स्थानका १ नाम:॥
२ नवः (पु । +ब), 'चार हजाग हाथ लम्बे रास्ते या रस्सी आदि' का नाम है।
३ घण्टापथः (पु), संसरणम् (न) 'राजमार्ग के २ नाम है ॥ ४ 'उपनिटकरम (न) गांवके राजमार्ग' का नाम है ॥
५ [थावापृथिव्यो, रोदस्यो, थावाभूगी, रोदसी, दिवस्पृधिच्यौ ( ५ स्त्री नि. द्विव०), 'आकाश और पृथ्वीके समुदाय' के ५ नाम हैं ] ॥
६ [गा, रुमा (२ स्त्री), लवणाकरः (पु), 'वारा समुद्र' के ३ नाम हैं ] ॥
इति भूमिवर्गः ॥१॥
२. 'किकुचतुःशती' इति काचित्कः पाठः।
२. अर्थ क्षेपकः क्षी. स्वा. व्याख्यायामुपलभ्यते, तत्र 'दिवसपृथियौ गजा तु' इत्यस्य स्थाने 'दिवसपृथिव्याः संज्ञेयम्' इति पाठभेदश्चोक्त इति शेयम् ।
३. 'अङ्गोपाङ्गापेक्षया भूमेः प्राधान्यादाह-'इति भूमिवर्ग' इतीत्यवधेयम् ॥
४. तथा च बृहस्पतिः'धन्वन्तरसहसं तु क्रोशं, कोशद्वयं पुनः गज्यूतं स्त्री तु गम्यूतिर्गोरुतंगोमतं च तत्' ॥१॥इतिः
'धनुईस्तचतुष्टयम्' इति । 'द्वाभ्यां धनुःसहस्राभ्यां गव्यूतिः पुंसि भाषितः ।। इति शब्दार्णवः' इति ।।
एवम्च-४ हस्ताः = १ धनुः । १०००धनूषि = १ कोशः । २ क्रोशौ वा २००० धषि१ गव्यूतिः।
५. 'नत्वं हस्तशतम्' इति भा० दी। किकुइस्तस्तेषां चतुःशती 'नल्वम्' इति माला। कात्यस्तु-'नल्वं [विज्ञ ] हस्तशतम्' इति क्षी० स्वा० । 'नत्वं विश इस्तशतम इति मुकुटः॥
६. 'दशधन्वन्तरो राजमार्गों घण्टापथः स्मृतः' इति चाणक्य इति ॥
७. 'बुधैः संसरणं वर्म गजादीनामसंकलम् । पुरोपनिष्करं चोकम्' इति क्षी० स्वा० ॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org