________________
अमरकोषः।
[प्रथमकाण्डेस्यात्कष्ट कृच्छ्रमाभीलं १ त्रिध्वेषां भेद्यगामि यत् ।
इति नरकवर्गः ।। ९॥
१०. अथ वारिवर्गः । २ समुद्रोऽब्धिरकूपारः पागवारः सरित्पतिः ।
उदम्बानुदधिः सिन्धुः सरस्वान् सागरोऽर्णवः ।। १ ।।
रत्नाकरो जलनिधिर्शदापतिरपाम्पतिः । १ तस्य प्रभेदाः क्षीरोदो लवणोदस्तथापरे ॥ २॥ (+ अमानस्यम्), प्रसूतिजम् , कष्टम् ; कृच्छम् , अाभीलम् ( ६ न ), 'दुःख' के ९ नाम हैं। ('वस्तुतस्तु पीडा....... ४ 'मानसिक दुःख' के, 'आमन. स्यम्,.......' २ 'मनोविकार' अर्थात 'उदाप्ती' के और 'कष्टम,.........." ३ 'शारीरिक दुःख' के नाम है' ) ॥
इनमें 'दुःख' इत्यादि शमन किसी विशेषण होने पर त्रिलिङ्ग होते हैं। ('जैसे-'दुःखा दुपसेवा, दुःखः पुत्रो एण्डितः, दारिद्रयमखिलं दुःखम्,....')॥
इति नरकवर्गः ॥ ९॥
१०. अथ बारिवर्गः। २ समुद्रः, अधिः, अकूपारः, पारावारः ( + पारापारः ), सरिस्पतिः, उद. न्वान् ( = उदन्वत् ), दधिः, सिन्धुः, सरस्वान् ( = सरस्वत् ), सागरः, अर्णवः, रत्नाकरः जलनिधिः, यादःपतिः ( + पाथःपतिः), अपांपतिः (१५पु), "समुद्र' के १५ नाम हैं॥
३ पीरोदः, लवणोदः (२ पु), आदि ('आदि शब्दसे 'दध्युदः ।, घृतोदः २, सुरोदः ३, इधुदः ४, स्वादूदः ५ (५५)' इन पांचोंका संग्रह है') 'क्षीरसमुद्र १, खारा समुद्र २, आदि ('आदि' शब्द से 'दधि-समुन्द्र , घृतसमुद्र, मध-समुद्र ३, रस-समुद्र ४, मीठे जलका समुद्र ५, इन पांचोंका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org