________________
८६
अमरकोषः।
[प्रथमकाण्डे१ विषवैद्यो जाङ्गुलिको २ 'ब्यालग्राह्यहितुण्डिकः ॥ ११ ॥
इति पातालभोगिवर्गः॥ ८॥
९. अथ नरकवर्गः। ३ स्थानारकस्तु नरको निरयो दुर्गतिः स्त्रियाम् ।
४ तद्भेदास्तपनापीचिमहारौरवरौरवाः जाते हैं । किन २ जन्तुओं में कौन २ विष रहते हैं यह भी टिप्पणी में स्पष्ट है२)॥
विषवैद्यः, जाङ्गुलिका (२ पु), 'विषका दूर करनेवाले वैद्य' के २ नाम हैं॥
२ ख्यालमाही (= व्यालग्राहिन् । + व्याल ग्राहः), अहितुण्डिकः, (+भा. हितुण्डिकः । २ पु), 'साँप पकड़नेवाले या सँपेरा' के २ नाम हैं ।
इति पातालभोगिवर्गः ॥ ८ ॥
९. अथ नरकवर्गः ।। ३ नारकः, नरका, निरयः (३ पुं), दुर्गतिः (स्त्री), 'नरक' के नाम हैं । ४ तपन, अवीचिः ( + स्त्री ), महाशैरवा, रौरवः, संघातः १. ........."व्यालग्रामाहितुण्डिकः' इति पाठान्तरम् ।।
२. 'तत्र दृष्टिनिःश्वासविषास्तु दिव्याः सर्पाः, मौमास्तु दंधाविषाः। मार्जारश्ववानरमकरमण्डूकपाकमस्यगोधाशम्बूकप्रचलाकगृहगोषिकाचतुष्पादकीयात्तथान्ये दंष्टानखवि. पाः ॥ चिपिटपिञ्चटककषायवासिकसर्षपवासिकतोटकबर्च कीटकौण्डिल्यकाः शकृन्मूत्रविषाः ॥ मूषिकाः शूक्रविषाः। लूताश्च लालामूत्रपुरीषमुखसन्दंशनखशुक्रारीवविषाः ॥ दृश्चिकविश्वम्म. रराचीवमस्स्योचिटिङ्गाः समुद्रवृश्चिकाश्चालविषाः॥ चित्रशिरस्सरावकुर्दिशतदारुकारिमेदक. शारिकामुखा मुखसन्दंशविशद्धिंतमूत्रपुरीषविषाः । मक्षिकाकगमजलायुका मुखसन्दंशविषाः॥ विषहतास्थिसपंकण्टकवरीमत्स्यास्थि चेत्यस्थिविषाणि । शकुलीमस्यरक्तराजीवरकीमत्स्याश्च पिचविषाः॥ सूक्ष्मतुण्डोचिटिकवरटीशतपदीशूकवलमिकाशृङ्गीभ्रमराः शूकतुण्डविषाः ।। कारसदाः गतासकः शवविषाः। शेषास्वनुका मुखसन्दंशविषेष्वेव गणयितव्याः॥ इति
मु.क. स्वा०३।१-१०॥ Jain Education International For Private & Personal Use Only www.jainelibrary.org