________________
अस्त्रलाघव
अस्त्रलाघव न० अस्त्र फेंकवानी कुशळता अस्त्रागार न० हथियारखानु अस्थन् न० हाडकुं अस्थाग, अस्थाध वि० अथाग ; घणुं ऊंडु अस्थान न० खराब स्थान; खोटु स्थान
(२) अयोग्य स्थळ, विषय के प्रसंग अस्थाने अ० अयोग्य स्थाने-प्रसंगे अस्थि न० हाडकु (२) फळनी अंदरनो ठळियो अस्थिति वि० स्थिर नहि तेवू (२) निश्चित मर्यादा विनानु (२) स्त्री० स्थिरतानो के मर्यादानो अभाव अस्थिपंजर पु० हाडपिंजर अस्थिर वि० स्थिर नहीं तेवू; चंचळ (२) अनिश्चित ; शंकास्पद अस्थिसंभव पुं० मज्जा अस्नेह वि० तेल के चीकट विनानुं (२) स्नेह विनानुं अस्पर्शन न० न अडकव ते अस्पंद वि० हलन-चलन विनानुं अस्पृश्य वि० स्पर्श न थई शके तेवू अस्पृह वि० स्पृहा विनानु; नि:स्पृह अस्फट वि० अस्पष्ट अस्पद स० ना० हुँ' नां रूप जेनां बने छे ते मूळ (२) तेनुं पांचमी विभक्ति एकवचन रूप अस्मदीय वि० अमारं; आपणं अस्मि अ० 'हुँ' (एवा अर्थमां वपराय छे) अस्मिता स्त्री० अहंता अस्त्र पुं० खूणो (२) न० आंसु (३) लोही अस्त्रप पुं० राक्षस अस्नु न० अश्रु; आंसु अस्व वि० धनहीन; गरीब (२) पोतानु नहि तेवं - पारकुं अस्वप्न वि० जागतुं; निद्रारहित (२) पुं० देव (३) निद्रारहितता अस्वर्य वि० स्वर्गप्राप्ति न करावे तेवं अस्वस्थ वि० बेचेन ; मांदु
अहःपति अस्वास्थ्य न० व्याधि; रोग (२)
अस्वस्थता; बेचेनी अह १ आ० [अंहते ], १० उ० [अंहयति-ते) जq (२) प्रकाशवु (३) ५ प० व्यापवू (४) कहे ; जणाव (मात्र नीचेनां पांच ज रूपो.मळे छ - आत्थ, आहथुः, आह, आहतुः, आहुः) अह अ० स्तुति, निश्चय, वियोग, निषेध, दूर करवू, मोकलवू, रूढिथी विरुद्ध वर्तत्रु - अशिष्टाचार इ० अर्थो दर्शावे अहत वि० नहि घवायेलं; नहि हणायेलं
(२) धोया वगरनु ; नवं; कोरं अहन न० दिवस; दिवसनो समय (२) दहाडो (रात अने दिवस बंने मळीने) (३) आकाश (समासना आरंभे 'अहन्'ने बदले - 'अहस्' के 'अहर्' अने समासने अंते 'अहः' 'अहम् ' के 'अह्न' थाय छे) एकवचन) अहम् स० ना० हुँ' ('अस्मद्' - प्रथमा अहमहमिका स्त्री० स्पर्धा; चडसाचडसी अहरहः अ० दिवसे दिवसे अहरागम पुं० दिवसनु आवq ते अहर्निश न० दिवस अने रात; एक
आखो दहाडो अहर्पति पुं० सूर्य अहल्या स्त्री० गौतमऋषिनी पत्नी अहस्कर, अहस्पति पुं० सूर्य । अहह, अहहा अ० खेद, दुःख, थाक, आश्चर्य, संबोधन, दया, वगेरे दर्शावे (२) अरेरे! अहोहो! अहंकार पुं० अभिमान ; गर्व अहंकारिन् वि० अभिमानी ; गविष्ठ अहंकृत् वि० 'हुं कर्ता छु' एवा
अहंकारवाळु (२) गर्विष्ठ ; अभिमानी अहंपूर्विका, अहंप्रथमिका स्त्री० प्रथम __ आववानी इच्छा; हरीफाई। अहंभाव पुं०, अहंमति स्त्री० अभिमान अहःपति पुं० सूर्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org