________________
यथाकालम्
३९३
यथालव्ध यथाकालम् अ० योग्य समये
यथाप्रस्तुतम् अ० शरू कर्या मुजब ; अंते; यथाकृत वि० रूढि के आचार छेवटे (२)संजीगो अनुसार प्रमाणे करेलु
यथाप्राणम् अ० ताकात प्रमाणे ; पोतानी यथाकृतम् अ० रूढि मजब
सर्व ताकातथी यथाक्रमम अ० क्रम प्रमाणे ; अनुक्रमे यथाप्राप्त वि० संजोगो अनुसारनुं (२) यथाक्षमम् अ० शक्ति मुजब
पहेलांना नियम अनुसार यथाक्षेमेण अ० अनुकूळता प्रमाणे; यथाबलम् अ० जुओ 'यथाप्राणम्' सहीसलामतीथी
यथाभागम्, यथाभागशः अ० भाग यथाखेलम् अ० रमतां रमतां
प्रमाणे (२) पोतपोताने स्थाने (३) यथाख्यानम् अ० पहेलां कह्या के योग्य स्थाने जणाव्या मुजब
यथाभिप्रेतम् अ० मरजी मुजब यथागत (यथा + आगत) वि० मूर्ख यथाभिमत वि० इच्छा मुजबनुं यथागतम् अ० आव्युं होय ते ज मार्गे यथाभिमतम् अ० मरजी मुजब ययाचित्तम् अ० मरजी मुजब
यथाभीष्ट वि० इच्छा मुजबर्नु यथाजात वि० मूर्ख [मुजब यथामति अ० बुद्धि - समज प्रमाणे । यथाज्ञानम् अ० समज प्रमाणे; जाण यथामुखीन वि०-नी बराबर सामु जोतुं यथाज्येष्ठम् अ० पदवी के उमर मुजब होय तेवू (छठ्ठी विभक्ति साथे) यथातथ वि० यथार्थ; खरेखरूं (२)
यथाम्नातम्, यथाम्नायम् अ० वेदमां बराबर; चोक्कस (३) न० कोई कह्या के फरमाव्या मुजब वस्तुनो विगतवार साचो अहेवाल यथायथम् अ० उचित होय तेम (२) यथातथम् अ० जेम होय तेम ; बराबर; अनुक्रमे (३) धीमे धीमे खरेखर (२) उचितपणे ।
यथायोग्य वि० योग्य; उचित यथातथा अ० फावे तेम ; गमे तेम यथारसम् अ० रस प्रमाणे यथातथ्यम्, यथातथ्येन अ० खरेखर; यथारुचि अ० रुचि प्रमाणे [पणे बराबर; साचेसाच
यथारूपम् अ० देखाव मुजब (२) योग्ययथादर्शनम् अ० जोया प्रमाणे यथार्थ वि० साचुं; खरं (२) अर्थ यथानिदिष्ट वि० उपर- अगाउ जणाव्यु प्रमाणेनु; अन्वर्थ ; सार्थ(३)योग्य ; घटतुं
छे तेवु (२) विधि-नियम मुजबर्नु यथार्थता स्त्री० छाजतुं होवापणुं; यथानुपूर्व्या अ० क्रम प्रमाणे
उचितता (२) खरं होवापणुं । यथानुरूपम् अ० उचित होय तेम • यथार्थनामन् वि० नाम प्रमाणे जेनां यथापुरम् अ० पहेलांनी पेठे
कृत्य छे तेवू . यथापूर्व, यथापूर्वक वि० पहेलांना जेवू यथार्थाक्षर वि० अक्षर प्रमाणे-; अक्षरयथापूर्वकम्, यथापूर्वम् अ० पहेलांनी __ मां जणाव्या मुजबर्नु जेम (२) यथा क्रमे
यथार्ह वि० लायकात मुजबY (२) यथाप्रदेशम् अ० उचित स्थाने (२) योग्य; घटतुं (३) अनुकूळ दर्शाव्या मुजब (३) बधी बाजुए यथार्हम् अ० लायकात के किंमत मुजब यथाप्रधानतः, यथाप्रधानम् अ० दरज्जा यथालन्ध वि० हाथमां आवी गयुं होय प्रमाणे ; क्रम प्रमाणे
तेवू;प्राप्त थई चूक्युं होय तेवू
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org