________________
शिलोच्चये पकारः स्यात्थकारो नयरक्षणे । दकारोऽभ्रे कलत्रे च छेदे दाने च दातरि ॥२०॥ धं धने सधने धः स्याद्विधातरि मनावपि । धिषणा धीः समाख्याता धूश्चैवं भारबित्तयोः ॥२१॥ नेता नश्च समाख्यातस्तरणौ नः प्रकीर्तितः । मकारः सौगते बुद्धौ स्तुतौ वृक्षे प्रकीर्तितः ॥२२॥ नशब्दः स्वागते बन्धौ वृक्षे सूर्ये च कीर्तितः । पः कुबेरः समाख्यातः पश्चिमे च प्रकीर्तितः ॥२३॥
समाख्यातःप: स्यात्पाने च पातरि । कफे वारे फकारः स्यात्तथाऽऽहाने प्रकीर्तितः ॥२४॥ फूत्कारेपि च फः प्रोक्तस्तथा निष्फलभाषणे । बकारो वरुणः प्रोक्तः कलशे षः फलेऽपि च ॥२५॥ वक्षःस्थले च बः प्रोक्तो गदायां समुदाहृतः । नक्षत्रे भं बुधाः प्राहुर्भवने भः प्रकीर्तितः ॥२६॥ दीप्तिर्भास्याच भूभूमि र्भयं कथितं बुधैः । मःशिवश्चन्द्रमा वेधा मा लक्ष्मीश्च प्रकीर्तितः ॥२७॥ मा च मातरि माने च बन्धने मः प्रकीर्तितः। यशो यः कथितः प्राज्ञैर्यो वायुरिति शब्दितः ॥२८॥ याने यातरि यस्त्यागे कथितः शब्दवेदिभिः । रश्च रामेऽनिले वह्नौ भूमावपि धनेऽपि च ॥२९॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org