________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
'वैदेही' पिप्पली कृष्णोपकुल्यों मागधी कर्णी, तन्मूलं ग्रन्थिकं सर्व्वप्रन्थिक' चटकाशिरैः ॥४२१॥
त्रिकटु त्र्यूषणे व्योषैमजाजी जीरकैः कणों ।
૪
५
सहस्रवेधि वाल्हीके, जतुकं हिङ्गु रामठम् ॥४२२ ॥ न्यादेः स्वदनं खादनमैशनं निघसो" वल्भनमभ्यवहारः । जग्धिर्जक्षणभक्षणंलेहीः, प्रत्यवसानं " घसिरोहारैः ॥ ४२३ ॥ सानों वणविष्वाणां भोजनं" जेमनदिने । 'चर्वणं' चूर्णनं दन्तैर्जितास्वादस्तु लेहनम्
२०
॥४२४॥
कल्यवतः प्रातराशे, सग्धिस्तु सहभोजनम् । झांसी गुडेरकैः पिण्डो, गडोलैः कवको गुः ॥ ४२९॥
गण्डोल : कलस्तृप्ते' त्वाप्रति सुहिताशितः । तृप्तिः सौहित्यमघ्राणमथ मुक्तसमुज्झिते'
२
फेला पिण्डोल्फेिली च, स्वोदरपूरके पुनः । कुक्षिम्भरिरात्मेम्भरिरुदरम्भरिरप्यथ
आद्यूनेः स्यादौदरिको', विजिगीषाविवर्जिते । उदरपिशाचः सर्वानीनैः सर्वान्नभक्षकः
५९.
3
,
॥४२६॥
॥४२७॥
॥ ४२८ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org