________________
निघण्टुशेषः। २७९ धामार्गवे पीतपुष्पो, महाजला महाफला। कर्कोटकी कोशफला, राजकोशातकीति च ॥ २२०७ हस्तिकोशातकी स्वेभा, विशाला कर्कशच्छदा। क्षीरिण्यां स्यात्कटुपर्णी, धर्षणी पीतदुग्धिका ॥ २२०८ फेनक्षीरा हेमक्षीरा, पीतक्षीरा करीषणी । हेमाह्वया हेमशिखी, हेमवती हिमावती॥ . २२०९ शजिन्यां स्याद्वनहरी, तस्करी चोरपुष्पिका। किशिनी ग्रन्थिका चण्डा, श्वेतबुध्ना निशाचरी॥ २२१० आखुपा पुत्रश्रेणी, न्यग्रोधा शम्बरी वृषा। चित्रोपचित्रा रण्डाख्या, प्रत्यक्श्रेणी द्रवत्यपि ॥ २२११ पभिन्यां तु महावल्ली, बिसिनी बिसनाभयः । पलासिनी नालकिनी, नलिनी पुटकिन्यपि ॥ २२१२ कमले नलिनं पद्ममरविन्दं कुशेशयम् । परं शतसहस्राभ्यां, पत्रं राजीवपुष्करे ।। २२१३ बिसप्रसूनं नालीकं, तामरसं महोत्पलम् ।। तज्जलात्सरसः पंकात्, परै रुहजन्मजैः ॥ २२१४ पुण्डरीकं सिताम्भोजमथ रक्तसरोरुहम् । रक्तोत्पलं कोकनदं, कैरविण्यां कुमुद्वती॥ २२१५ उत्पले स्यात्कुवलयं, कुवेलं कुवलं कुवम् । श्वेते तु कुमुदं चैव, कैरवं गर्दभाह्वयम् २२१६ नीले तु स्यादिन्दीवरं, हल्लकं रक्तसंधिकम् ।
१६-क
Jain Education International For Private & Personal Use Only
www.jainelibrary.org