________________
निघण्टुशेषः। नाकुल्यां सर्पगन्धा तु, सुगन्धा वारिपत्रका । गन्धनाकुलिकायां तु, साक्षी विषमर्दिनी ॥ २१०७ महासुगन्धा सुवहा, छत्राकी नकुलप्रिया ।। कुठेरके त्वर्जकः स्यात्क्षुद्रपत्रः कुठिञ्जरः ॥ २१०८ वैकुण्ठस्तीक्ष्णगन्धश्च, द्वितीयों वटपत्रकः । पर्णासो बिल्वगन्धश्च, स तु कृष्णः सरालकः॥ २१०९ कालतालः कृष्णमल्ली, मालुकः कृष्णमालुकः । तुलस्यां सुरसा प्रेतराक्षसी बहुमञ्जरी । २११० यस्या गौरी शक्रपत्नी, भूतघ्नी देवदुन्दुभिः । फणिज्जके मरिचकः, खरपत्रोऽत्रपत्रकः ॥ २१११ मरूपको मरुबको, जम्भीरो मारुतः फणी । त्रायन्ती त्रायमाणायां, कृतत्राणाशिसानुजा।। २११२ वार्षिकं बदरा घृष्टिाराही बलभद्रिका । बलदेवा सुदुत्राणा, विष्वक्सेनप्रियापि च ॥ २११३ यवासके धन्वयासो, यासो धन्वयवासकः ।। दूरमूलो दीर्घमूलो, बालपत्रो मरूद्भवः ॥ , २११४ कुनाशकोऽधिष्टकण्टस्ताम्रमूली प्रचोदनः । दुस्पर्शः कच्छुरानन्ता, समुद्रान्ता दुरालभा ॥ २११५ किराततिक्ते कैरातो, रामसेनः किरातकः । अनार्यतिक्तको हैमो, भूनिम्बः काण्डतिक्तकः॥ २११६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org