________________
२६८
निघण्टुशेषः। माषपा(माईमाषा मांसमासा)सूर्यपर्णी, पाण्डुश्चापि महा
सहा। अश्वपुच्छा सिंहवृन्ता, कम्बोजी कृष्णवृन्तिका ॥ २०९७ मुद्गपा काकमुद्दा, वन्या मार्जारगन्धिका । शिवा क्षुद्रसहा हासी, रङ्गणी सूर्यपर्णिका ॥ २०९८ भूम्यामलक्याममला, बहुपुत्रा वितुन्नकः।। तामलक्युज्झटा ज्ञायतालिका नुन्नमालिनी ॥ २०९९ हरिद्रायां वर्णवती, काञ्चनी वरवर्णिनी। निशाख्या रञ्जनी गौरी, पीतिका मेहघातिनी ।। २१०० वेश्या विटप्रिया पिंडा, हरिता च तरङ्गिणी । प्रपुन्नाटे तु दद्रुघ्नश्चक्राकश्चक्रमर्दकः ।। २१०१ मेषाक्षो मेषकुसुमः, पद्माटैडगजावपि । मुण्ड्यांमुण्डतिका भिक्षः, श्रावणी जीवबोधिनी॥ २१०२ श्रवणा श्रवणशीर्षा, प्रव्रजिता तपखिनी । महाश्रावणिकायां तु, व्यथा कदम्बपुष्पिका ॥ २१०३ ग्रन्थिका लोभनीया च, च्छिन्नग्रन्थनिकापि च । वाकुच्यां स्यात्कालमेषी, दुर्गन्धा कुष्ठनाशिनी ॥२१०४ पूतिपर्णी सोमराजी, सुवल्ली सोमवल्लिका । अवल्गुजः कृष्णफला, दुलेखा पूतिफल्यपि ॥ २१०५ रास्नायां श्रेयसी रस्या, रसन्यतिरसा रसा। एलापर्णी गन्धमूला, सुवहा मारुतापहा ॥ २१०६
Jain Education International For Private & Personal Use Only
www.jainelibrary.org