SearchBrowseAboutContactDonate
Page Preview
Page 264
Loading...
Download File
Download File
Page Text
________________ निघण्टुशेषः। २५५ बिल्वे महाफलः श्याः, शलाटुः पूतिमारुतः । महाकपित्थं शाण्डिल्यः, शैलषो नीलमल्लिका ॥ १९६८ श्रीवासः श्रीफलो हृद्यगन्धो मालरकर्कटौ। , हरीतक्यां जया पथ्या, हैमवत्यभयाऽमृता ॥ १९६९ कायस्था पूतना चेतक्यव्यथा श्रेयसी शिवा । ... बिभीतके भूतवासो, वासन्तोऽक्षो वहेडकः ॥ १९७० संवर्तकः कर्षफलः, कल्को हार्यः कलिद्रुमः । कों दैत्यो मधुबीजो, धर्मद्वेषी बिभेदकः ॥ १९७१ आमलक्यां शिवा धात्री, वयस्था षड्रसाऽमृता । पर्वकाढ्या तिष्यफला, माकन्दी श्रीफला च सा॥१९७२ अरणावनिमन्थः स्यात्तर्कारी वैजयन्तिका। जया जयन्ती श्रीपर्णी, कर्णिका गणिकारिका ॥ १९७३ तेजोमन्थो हविर्मन्थो, नादेयी वहिशोधनः । अरलो दुन्दको दीर्घवृन्तानतः कुटंनटः ॥ १९७४ श्योनाकः शोषणो जम्बुः, शुकनासः कुटंभरः । मयूरजङ्कः कटुङ्गः, सल्लकः प्रियजीवकः ॥ १९७५ मण्डूकपर्णः पत्रोर्णो, गोपवृक्षो मुनिद्रुमः । शिनौ शोभाञ्जनस्तीक्ष्णगन्धो मूलकपल्लवः ॥ १९७६ विद्रध्यरातिः काक्षीवो, मुखभञ्जः सुभञ्जनः । दृशोऽक्षीवः सुरङ्गी च, मोचको मधुगृञ्जनः ।। १९७७ Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016087
Book TitleAbhidhan Chintamani kosha
Original Sutra AuthorHemchandracharya
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1946
Total Pages800
LanguageSanskrit
ClassificationDictionary & Dictionary
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy