________________
२०२ अभिधानचिंतामणौ तिर्यकाण्डः लेवोऽभिलावो लवन, निष्पावैः पवन पवैः । निष्ठेवष्ठीवनैष्ठ्यूतष्ठवनानि तु थूत्कृते ॥१५२१॥ निवृत्तिः स्यादुपरमो, व्यवोपाभ्यः परा रतिः । विधूननं विधुवनं, रिङ्खण स्खलनं समे ॥१५२२॥ रक्ष्णस्त्राणे ग्रहो ग्राहे, व्यधो वेधे क्षये क्षियो । स्फरणं स्फुरणे ज्यानिजीर्णावय वरो वृतौ ॥१५२३॥ समुच्चयः समाहोरोऽपहारीपचयो समौ । प्रत्याहार उपादान, बुद्धिशक्तिस्तु निष्क्रमः ॥१५२४॥ इत्यादयः क्रियाशब्दा, लक्ष्या धातुषु लक्षणम् । अथाव्ययानि वक्ष्यन्ते, स्वः स्वर्गे भू रसातले ॥१५२१॥ मुवो' विहायसी व्योम्नि, द्यावाभूम्योस्तु रोदसी' । उपरिष्टोदुपयुंर्द्ध, स्याद_स्तादधोऽप्यवाक् ॥१५२६॥ वर्जने त्वन्तरेणर्ते', हिरु नानों पृथग विना । साकं सत्रो सम सार्द्धममा सह कृतं त्वलम् ॥१५२७॥ भवत्वस्त च किंतुल्याः, प्रेत्यांमुत्र भवान्तरे । तूष्णीं' तुष्णीकां जोषं च, मौने दिष्टयों तु सम्मदे ॥
॥१५२८॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org