________________
अभिधानचिंतामणौ तिर्यकाण्डः २०१ आमा राढी विभूषी श्रीरभिख्या हातिविभ्रमाः । लक्ष्मी छायां च शोभायां, सुषमा साऽतिशायिनी १५ १२ संस्तवः स्यात्परिचय, आकारस्त्विङ्ग इङ्गितम । निमित्त कारणं हेतु/न योनिर्निबन्धन ॥१५१३॥ निदानमथ कार्य' स्यादैर्थः कृत्य प्रयोज में । निष्ठानिर्वहणे तुल्ये, प्रवहो' गमनं बहिः ॥१५१४॥ जातिः' सामान्य व्यक्तिस्तु, विशेषः पृथगास्मिको । तिर्यक् साचिः संहर्षस्तु, सार्की द्रोहस्त्वपक्रियो १५१५ वन्ध्ये मोघाफलमुधों, अन्तर्गडे निरर्थकम् । संस्थान' सन्निवेशः स्यादर्थस्थापगमे व्ययः ॥१५१६॥ सम्मूर्छन त्वभिन्याप्तिधेशो अंशों यथोचितात् । अभावो नाशे संकामसंकमी दुर्गसञ्चरे ॥१५१७॥ नीवा कस्तु प्रयामः स्यादवेक्षी प्रतिजागरः । समौ विश्रम्भविश्वासौ', परिणामस्तु विक्रिया ॥१५१८॥ चक्रावर्ती भ्रमो भ्रान्तिर्धमिवूर्णिश्च घूर्णने । विप्रलम्भो विसंवादो', विलम्भस्त्वतिसर्जनम् ॥१५१९॥ उपलम्भस्त्वनृमवेः, प्रति सम्भस्तु लम्भनम् । नियोगे विधिसम्प्रेषौ, विनियोगोऽर्पणं फले ॥१५२०॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org