________________
१९४ भभिधानचिंतामणौ तिवाण्डः
शाश्वानश्वरे नित्यं, ध्रुवं स्थेयस्त्वतिस्थिरम् । स्थाम्न स्थेष्ठ तस्कूःस्थं', कालव्याप्येकरूपतः ॥१४५३॥ स्थावरन्तु बङ्गमान्यज्जङ्गमं तु असं चरैम् । चराचरं नगेंदिङ्ग, चरिष्णुं चाय चञ्चलम् ॥१४५४॥ तरल कम्पनं कम्प्रं, परिप्लवैचलाचले । चटुलं चपले लोल, चलें पारिप्लास्थिरे
॥१४५५॥ ऋनीवनिप्रगुणांववाग्रेऽवनतीनते ।। कुञ्चितं नमाविद्धं, कुटिले वक्रेवेल्लिते ॥१४५६॥ वृजिनं भगुरं मुग्नमैरालं नि मूर्मिम । अनुगेऽनुपर्दान्वक्षान्वश्चयेकाक्येक एककैः ॥१४६७॥ एकात्तानीयनसर्गाण्यैकाग्रं च तद्गतम् ।। अनन्यवृत्त्येकायनगत चाथायमादिम ॥१४५८॥ पौरस्त्यं प्रथम पूर्वमादिरग्रंमचान्तिमम् । जघन्यमन्त्य चरममन्तः पाश्चात्यपश्चिमे ॥१४५९॥ मध्यम पाध्यमं मध्यमीयं माध्यन्दिनं च तत् । अम्यन्तरमन्तरालं, विचाले मध्येमन्तरे ॥१४६०॥ तुल्यः समानः सदृक्षः, सस्पैः सदशः समः । साधारणसधर्माणौ', सर्वर्णः सन्निभः सह ॥१४६१॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org