________________
अभिधानचिंतामणौ तिर्यक्काण्डः
१९३
व्युष्टि: ' फैलमसार' तु, फल्गु शून्यं तु रिक्तकर्म । शुन्यं तुच्छे बशिकं च, निविडं तु निरन्तरमै ॥१४४६॥
3
3
५
निबिरीस बनं सान्द्रं, नीरन्ध्र बहले ढम् ।
गाढेम विरलं " चाथ, विरलं तनुं पेलवमे
१
3
E
नवं नवीनं सद्यस्क, प्रत्य
नेनूतने ।
१
नव्यं चाभिनवे जीर्णे, पुरातनं चिरन्तन में
४
E
पुराणं प्रतनं प्रत्नं, जन्मूर्त उच्चावचं' नैकमेदैमतिरिक्तांधिके
२
1
मूर्त्तिते । मे
८
पार्श्व समीपं सविधं ससीमम्या सवेशन्ति कँसन्निकर्षाः ' । सदेशमभ्यमे सनीडेसे निधान्युपान्तं निर्केटोपकण्ठे १५
93
.२०
सन्निकृष्ट समर्थ्यादीम्यर्णान्यासन से निधी । अव्यवहितेऽनन्तरं, संसक्तमपटान्तरम्
મ
नेदिष्ठमतिकतमं विप्रकृष्टे परे पुनः ।
9
3
दूरेऽतिदूरे दविष्ठं, दवीयोऽय समातनम्
१३
॥१४४७ ॥
॥ १४४८ ॥
॥१४४९ ॥
॥ १४१० ॥
॥ १४५१ ॥
॥१४५२॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org