________________
अभिधानचिंतामणौ तिर्यक्काण्डः
१९१
6
पृथूरु पृथुल व्यूढं, विकट पिपुलं बृहत् ।
१३
ર
स्फारं वरिष्ठ विस्तीर्ण, ततं बैहुँ महद् गुरु || १४३० ॥ दैर्व्यमायामै आना है, आरोहस्तु समुच्छ्रयैः ।
उत्सेधै उदयोच्छ्राय", परिणाहो' विशालता ॥१४३१ । प्रपश्यामोगे विस्तारैव्यासः, शब्दे सविस्तरैः । समास्तु समाहारः, संक्षेपैः संग्रहोऽपि च सर्वे समस्तमन्यूनं समयं सकलं समम् । विश्वशेषाखण्डे कृत्स्नेपक्षाणि " निखिल खिले ॥ १४३३॥
॥ १४३२ ॥
४
५
१३
3
खण्डेऽर्देशक भित्ते, नेमशकंदलानि च ।
अशो' मागश्चे वण्ठैः स्यात्, पादैस्तु स तुरीयकः १४३४
२
3
मलिनं कच्चरं म्लानं, कश्मलं च मलीमसम् ।
पवित्र पावने पूतं पुण्यं मेध्ये मोज्ज्वलम् ॥१४३५॥ विमलं' विशदं वीघ्रमेवदातमनाविलं । विशुद्धं शुचि चोक्षं तृ, निः शोध्यै मनवस्करम् ॥ १४३६ ॥ निर्णिक्तं शोधितं मृष्ट, मौत क्षालितैमित्यपि ।
सम्मुखीनमभिमुखं', परराचीनं पराङ्मुखम्
॥१४३७ ॥
9
२
3
४
मुख्यं प्रकृष्टं प्रमुख प्रब, ये वरेण्यं प्रवरं ।
१२
१३
१४१५
१० 99
अनुत्तरं प्रागहरं प्रवेक, प्रधानमप्रेसरमुत्तमाये ॥१४३८॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org