________________
१९०
अभिधानचिंतामणौ तिर्यक्काण्डः
व तुलवात्ये' वातानां गव्यां गोत्रे ' पुनर्गवाम् । पाश्योखल्यादि पाशादेः, खलादेः खलिनीनिभाः ॥ १४२१ ॥ जनतो बन्धुतो मानतो गनती सहायती ।
जनादीनां रथानां तु स्याद्रथ्यो रथकेट्यया ॥१४२२॥ राजिलेखाँ ततिर्वीर्थी, माल्यवलिपङ्कर्थः ।
3
2
धोरणी श्रेण्युभौ द्वौ युगले द्वितयं द्वयम् ॥ १४२३ ॥
तु
1
गुर्गे द्वैतय द्वन्द्वं युग्मं यमलैयामले पशुभ्यो' गोयुगं युग्मे, परं षट्त्वे तु षड्गवैम् ॥ १४२४ ॥ परः शताद्योस्ते येषां परा सङ्ख्या शतादिकात् ।
१
3
४
e
।। १४२५ ॥
१२
93
प्राज्यं प्रभूतं प्रचुरं, बहुलं बहु पुष्कलम् भूयिष्ठ पुरुई भूयो भूय्यदभ्रं पुरु स्किम् । स्तोकं झूले तुच्छैमल्पं, दभ्राणुतलिनानि च तनुं क्षुद्रं कृशं सूक्ष्मं, पुनः लक्ष्णं च पेलवम् । त्रुटी मात्रा लवों लेशः, कणो स्वं पुनर्लवे ॥ १४२७॥ अत्यल्पेऽपिष्ठेमल्पीयैः, कनीयो ऽणीये इत्यपि ।
॥१४२६॥
१०
१
दीर्घायते समे तुमुखे मृनमुद्धरम्
प्रांशुच्छ्रितमुग्रं च न्यगे नीचे इस्वैपरे
,
५ Ε
ख कुन वामनं च विशालं तु विशङ्कटम
तु विशङ्करम्
२
॥ १४२८ ॥
I
।
॥ १४२९ ॥
Jain Education International For Private & Personal Use Only www.jainelibrary.org