________________
अभिधानचितामणौ तिर्यकाण्डः १८७ बो केंद्रुः कडारश्च, पिङ्ग कृष्णस्तु मेचकैः। स्याद्रामः श्यामले: श्यामः, कालो नीलोऽसितः शितिः
॥१३९७॥ रक्तश्यामे पुनधूनधूमलौवथ कर्बुः । किर्मीरे एतः शवलचित्र रमाईचित्रलाः ॥१३९८॥ शब्दो निनादो निर्घोषैः स्वानो ध्वानः स्वरो ध्वनिः । निर्दोदो निनदो हादो, निःस्वानो निःस्वनः स्वनः १३९९
वो नौदः स्वनिषिः, संन्याङ्गभ्यो राव आरवः ।। कणनं निवणः क्वाणो, निक्वाणश्च क्वगो रणः १४०० पडूनऋषभंगान्धारा', मध्यमः पञ्चमंस्तथा। धैवतो निषधः सप्त, तन्त्रीकण्ठोद्भवाः स्वगः ॥१४०१॥ ते भन्द्रमध्यतारीः स्युरु:कण्ठशिरोद्भवाः । रुदित कन्दितं क्रुष्ट, तदपुष्टं तु गहरै। शब्दो गुणानुरागोत्थः, प्रणा३: सीत्कृतं नृणाम् । पर्दन गुदजे शब्दे, कर्दन कुक्षिसंभवे ॥१४०३॥ श्वेडी तु सिंहनादोऽथ, क्रन्दनं' भटध्वनिः । कोलाहलेः कलकलस्तुमुलो' व्याकुलो रवः ॥१४०४॥
।१४०२॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org