________________
१४ १५
अभिधानचिंतामणौ तिर्यकाण्डः १८५ धर्मः पृण्यं वृषः श्रेय:सुकृते नियतौ विधिः । देवं भाग्य भागधेय, दिष्टं चीयस्तु तच्छुभम् ॥१३७९॥ अलक्ष्मीनिर्ऋति: कालकर्णिको स्यादथाशुभम । दुष्कृत दुरितं पामेनः पाप्मा च पातकम् ॥१३८०॥ किल्बिर्ष कलुषं किण्वं, कल्मषं वृजिनं तमः । अहः कल्कमध पळे, उपाधिधर्मचिन्तनम् ॥ १३८१ ।। त्रिवर्गो' धर्मकामार्थाश्चतुर्वर्ग:' समोक्षकाः । बलतुर्याश्चतुर्भद्र', प्रमादोऽनवधानता ॥१३८२॥ . छन्दोऽभिप्राय आतं, मतभावाशया अपि । हृषीकमक्ष करणं; स्रोतः ख विर्षगीन्द्रियम् ॥१३८३॥ बुद्धीन्दि मार्शनादि, गादि तु क्रियेन्द्रिय । स्पर्शादयस्विन्द्रियार्थी', विषयों गोच अपि ॥१३८४॥ शीते' तुषार: शिशिरैः, सुशीमः शीतलो जड़ः । हिंमोऽयोष्णे' तिमस्तीबस्तीक्ष्णश्चण्डः खः पटुः॥१३८५ कोणः कवोणेः कदुष्णो, मन्दोणश्चेषदुष्वत् । निष्ठु: कक्खटः क्रूरः, परुषः कर्कशः खरः ॥१३८६ ॥ हर: कठोर: कठिनो, जरठः कोमलः पुनः । मृदुलो मृमोमालेसुकुपारो अकर्कर्शः ॥१३८७॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org