________________
६ अभिधानचिन्तामणौ देवाधिदेवकाण्डः १ सुग्रीवश्चं दृढेरथो, विष्णुश्च वसुपूज्यरौः । कृतवर्मा सिंहसेनो", भानुश्च विश्वसेन ट् ॥३७॥ अरः सुदर्शनः कुम्भः, सुमित्रो° विजयस्तथा । समुद्रविनयश्चाश्वसेनः सिद्धार्थ एव च ॥३८॥ मरुदेवा विजयो सेना सिद्धार्था च मङ्गलो। ततः सुसीमा पृथ्वी, लक्ष्मणां रामा ततः परम् ॥३९॥ नन्दी विष्णुर्जयों श्यामा, सुयशीः सुवैती चिरौं । श्रीदेवी प्रभावती च, पद्मा वा शिवा तथा ॥४०॥ वामौ त्रिशला क्रमतः, पितरो मातरोऽर्हताम् । स्याद्गोमुखो महायःस्त्रिर्मुखो यक्षनायकैः ॥४१॥ तुम्बरुः सुमुर्खश्चापि, मातङ्गो विजयोऽनितः । ब्रह्मीं यक्षेत्' कुमारः षण्मुखपातलिँकिन्नरः ॥४२॥ गाँडो गन्धर्वो यक्षेटे, कुबेरो वरुणोऽपि च। भृकुटिर्गोमेधै : पार्थो, मातृशोऽर्हदुपासकाः ॥४३॥ चक्रेश्चर्य्य जितबली, दुरितारिश्चै कालिकों । महाकाली श्यामाँ शान्ताँ, भृकुटिच सुतारको ॥४४॥ अशोका मानवी चण्डी, विदितौ चाङ्कुशी तथा।। कन्दै निर्वाणी" बली, धारिणी धरणप्रिया ॥४५॥
Jain Education International For Private & Personal Use Only
www.jainelibrary.org