________________
अभिधानचिन्तामणौ मर्त्यकाण्डः ३
रक्षिवर्गेऽनीकथेः स्यादध्यक्षांधिकृतौ समौ 1 पौरोगवैः सूदाध्यक्षः, सुदस्स्वौदनिको गुणैः ॥७२२॥ मक्तकार : सूपकारैः, सूपरालिकैवल्लवः । मौरिकैः कनकाध्यक्षो, रूपाध्यक्षस्तु नैष्किकैः ॥ ७२३॥ स्थानाध्यक्षः स्थानिकैः स्यात्, शुल्काध्यक्षस्तुं शौल्किकैः । शुरैकस्तु षट्टादिदेयं, धर्माध्यक्ष धार्मिकैः ॥७२४||
I
धम्र्माधिकरणी चाथ, हट्टाध्यक्षोऽधिकमकैः । चतुरङ्गबलाध्यक्षः, सेनानीर्दण्डनायकैः
॥७२५॥
स्थायुकोऽधिकृतो ग्रामे, गोपां प्रामेषु भूरिषु । स्यातामन्तःपुराध्येक्षेऽन्त शिकविरोधिकौ ॥७२६॥
शुद्धान्तेः स्यादन्तः पुरैमवरोधोऽवरोधनम् । सौदिल्ली: कचुकिनैः, स्थापत्यौः सौविदार्श्वे ते ||७२७ ।।
पढे वर्षवरैः शत्रौ, प्रतिपक्षैः परो रिपुः । सात्रः प्रत्यवस्थात, प्रत्यनीको मियात् ॥७२८ ॥
०१ महेश्वरः " शुल्कं घट्टादिदेवे स्याज्जामातुर्बन्धकेऽपि " बेचको विवाहाय यद् प्रा धनमिति तट्टीका |
Jain Education International For Private & Personal Use Only www.jainelibrary.org